Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 15
________________ मङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. . भावितः। व्यवहारोपपादफवासना. ५९ अभावाभाववतोरेका- ४३ ५। . विशेषाभ्युपगमेऽपि न्तमेदस्य नैयायिक तत्प्रबोधको बायो ऽभ्युपेयः। सम्मतस्य खण्डनम् । ६० अभावतद्वतोः तादा- ४४ २ ६६ जीवाजीवादीनां विचित्र- ४७ ७ भावाभावादिशबत्म्यातिरिक्तसम्बन्धस्य लैकरूपत्वमुपसंहृतम् । नैयायिककदेशिसम्म ६७ सर्वस्यानेकान्तत्वेन ४८ तस्य खण्डनम् । सर्वरूपत्वेऽपि प्रति६१ भावांशोऽपि न स्व- ४५ १ नियतधर्मग्रहस्य मतिलक्षणातिरिक्तः सकल ज्ञानोपयोगनयविशेषजव्यक्तिवृत्तितिर्यक् श्रुतज्ञानोपयोगत उपसामान्यात्मेति बौद्धमतस्य पत्तिः । खण्डनम् । ६८ श्रुतज्ञानोपयोगे नय- ४८ ३ ६२ टी. सामान्यवृत्ति- ४५ १८ विशेषजत्वप्रयोजनोपदप्रकारखण्डस्य बौद्धो शनम् । कस्य उपादानम् । ...- - - - - ६९ प्रतिनियतधर्मग्रहहेतूनां ५० १ ६३ ऊद्ध्वंतासामान्यात्मा ४६ ३ नयानां स्वरूपभावो नास्तीति बौद्ध संङ्ख्याज्ञानार्थ प्रश्नः, मतस्य खण्डनम्। तदुत्तरं नैगम-समह६४ ऊर्खतासामान्य- ४६ १६ व्यवहारर्जुसूत्रशब्दलक्षणप्रतिपादकं देव समभिरूढवम्भूताः सप्तसूरिसूत्रम्। नया इति। ६५ ज्ञानाकार एव भावो ४७ ३ । ७० देवसूरिसूत्राभिप्रेतं ५० ४ न तु बाह्यः ? इति नयलक्षणम् , ततसूत्रस्य बौद्धविशेषयोगाचारमत नयदुर्नयभेदप्रतिपत्तये खाडनम् , तत्र नियत "रत्नप्रभसूरेः” .

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 452