Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अङ्काः विषयाः पृ. पं. अङ्काः विषयाः . पृ. पं. विधेयत्वम् , जीव.धन्य
द्वैविध्यमित्याशङ्का निरा- . . तमाधिगन्तारं प्रति तत्त्व
कृता। स्य, तदुभयानभिज्ञ प्रति
५४ सदंशस्य परानपेक्ष. ३९ ३ तदुभयस्य विधेयत्वमिति ।
प्रतीतिविषयत्वात् ४८ विभागवाक्ये न्यूना- ३६ ५ । तात्त्विकत्वम् , असदंशधिकसङ्ख्याव्यवच्छे
स्य विपर्ययाद् अतादकत्वं व्युत्पत्तिसिद्ध
त्त्विकत्वमिति विनिगमित्यभ्युपगन्तृमतमुप
मकाशङ्का व्युदस्ता। दर्शितम् ।
५५ केषाश्चिद्भावानां प्रति- ४० ४ ४९ सर्वत्र श्रुतादध्याहृ- ३७ १ नियतव्यञ्जकव्यङ्गयत्व ताद् वैवकारादेव न्यू
केषाञ्चिद् न, इत्यत्र नाधिकसङ्ख्याव्यवच्छेद
स्वभावविशेष एव इति मतम् , दर्शितम्।
शरणमिति सदंशा५० “जीवाजीवादीनि ३७ ३ सदंशयोरपि तथव परासप्तैव तत्त्वानि ” इत्यु
पेक्षत्वतद्विपर्ययो. परंहारः।
नैतावता तुच्छातुच्छत्वे। पुण्यपापयोरपि पृथक्- ३७ ३ । ५६ शुद्धं भूतलमेव घटा- ४१ ६ निरूपणावश्यकत्वे नव
भावव्यवहारविषय इति तत्त्वानीति जैन
नाभावांशोऽधिक इति सिद्धान्तः ।
मीमांसकमतस्य खण्ड५२ जीवाजीवादितत्त्वेषु ३८ ४ नम्। भावाभावादिशबलैक
५७ अत्रैव नैयायिकजन- ४३ १ रूपत्वस्य व्यवस्थापनम् ।
मतयोः विशेष आवे५३ एकपरिणामस्याप्युभ- ३९ १ दितः। याकारप्रतीतिजनकक
५८ अभावस्य भावात् अमे ४३ १ शक्तिमत्त्वात् प्रत्यय
दैकान्ते दोष उद्- .

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 452