Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अङ्काः विषयाः पृ. पं: अङ्काः । विषयाः पृ. पं. . परिहारश्च।
गौतमीयपदार्थविभा. . ३७ संवर-निर्जरयोः मोक्षे १४ ४ ।
गोपपत्तिः। दण्डचक्रादिन्यायेन .
४३ उपाधेरुपाधि-जाति- ३२ ५ हेतुता, न तु तृणारणि
साङ्कर्येऽप्युपाधित्वं मणिन्यायेनेति मूलस्य
निराबाधमिति स्फुटीकरणम् ।
सदृष्यन्तं दर्शितम् । ३८ सर्वत्र विभागवाक्ये १५ ५ । ४४ प्रमाणप्रमेय-संशये.. .. ३२ २३ इत्यारभ्य अयुक्तोऽयं
त्यादि संपूणगौतमसूत्रविभागः इत्यन्तेन
मुपादाय पदार्थविभाप्रकृततत्त्वविभागस्या
जकानां साङ्कर्येऽपि यथा. युक्तत्वमिति वैशेषिक,णां
विभागस्य नासङ्गतत्वं प्रश्नः ।
तथोपपत्त्या आशयो. ३९ टी. निरुक्तप्रश्नस्य १६ १
दर्शितः। विस्तरतः प्रपञ्चनम्,
५ न्यूनत्वव्यवच्छेदा- ३३ १ तत्र बहवो विषयाः
भिप्रायाभावेऽपि न्यूनचर्चिताः।
त्वव्यवच्छेदफलकत्वं ४० निरुक्त वैशेषिकप्रश्न- २९ १ विभागस्य स्यादेवेत्याप्रतिविधानम् तदुप-..
शकोद्भाव्यापाकृता ? पादनं च वृत्तौ।
४६ उक्ताशङ्कापन्थार्थो ३३ ६ ४१ जातिसाङ्कर्यस्यैव ३१ ८ । वृत्तौ सम्यगुपपादितः। जातिबाधकत्वं, न तु
४७ जीवाजीवादितत्त्वं ३५ ४ साङ्कर्यसामान्यस्येति प्रश्नो
विभागवाक्ये “अदग्धत्तराभ्यां निर्णीतम्।
दहनन्यायेन यावद४२ विभाजकसाकर्येऽपि ३२ १ । प्राप्तं तावद् विधेयम्" इति विभागस्य युक्तत्वादेव
यस्य तत्त्वाधिगमः तं प्रमाणप्रमेयेत्यादि
प्रति जीवाधन्यतमस्य

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 452