Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 11
________________ अङ्काः विषयाः पृ. पं.. अकाः विषयाः पृ. पं. यथं स्वस्वसङ्ख्यानामस- 1. चातुर्विध्यमस्य निष्टङ्कीतनपुरस्सरं प्रपञ्चनम्। कितम् । १६ जीवाजीवादिसप्तविध- ६.१ | २१ "आश्रवनिरोधहेतुः ७ १७ तत्त्वानां क्रमेण लक्षण संवरः" इत्यत्राश्रवप्रतिपादनम्। निरोधहेतूनां गुपया१७ "अजीवाः- धर्मादयः ६१० दीनामावनिरोधलक्षचत्वारोऽस्तिकायाः " णसंवरहेतुत्वात् संवरइत्यत्रादिपदग्राह्या अ त्वमुक्तम्। धर्माकाशपुद्गलाः, तेषां २२ “विपाकात् तपसो वा ७ २० चतुर्णामपि अस्ति कर्मणां शाटो निर्जरा' कायानामस्तिकायत्वो इत्यत्र षड्विधबाह्यपवर्णनं तत्त्वार्थसूत्रो तपसः षड्विधान्तरतप्रतिनियतलक्षण तपसः चोपदर्शनम् । प्रदर्शनं च। २३ " सर्वोपाधिविशुद्ध- ७ २४ १८ आश्रवस्य जीवाजीवा स्वात्मलाभो मोक्षः" भ्यामन्यत्वे तत्त्वार्थ इति मोक्षलक्षणस्य सूत्रवृत्तिकृदुपदर्शित स्पष्टीकरणम्। युक्तीनामुZङ्कनम् । २४ सूत्रे तत्वमिति भाष्ये ८ . १९ आश्रवलक्षगं पर्यवसितं. ७ १३ तत्त्वं तत्त्वानीत्येकवचनदर्शितम् ।। बहुवचनान्तता, तदे२० "बन्धो नाम आश्रवा- ७ १४ तवयं यथा सङ्गतं तथो- . त्तकर्मण आत्मना सह पदर्शनं तत्त्वार्थटीकाप्रकृत्यादिविशेषतः कृतः । संयोगः' इत्यत्रादि २५ टीकायामेतत् स्पष्टीपदेन स्थित्यनुभाव करणम् । .. . प्रदेशानां ग्रहणतः २६ ग्रन्थकारः तत्पशब्दस्य ९.१

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 452