Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अङ्काः विषयाः पृ. पं.. अकाः विषयाः पृ. पं.
यथं स्वस्वसङ्ख्यानामस- 1. चातुर्विध्यमस्य निष्टङ्कीतनपुरस्सरं प्रपञ्चनम्।
कितम् । १६ जीवाजीवादिसप्तविध- ६.१ | २१ "आश्रवनिरोधहेतुः ७ १७ तत्त्वानां क्रमेण लक्षण
संवरः" इत्यत्राश्रवप्रतिपादनम्।
निरोधहेतूनां गुपया१७ "अजीवाः- धर्मादयः ६१० दीनामावनिरोधलक्षचत्वारोऽस्तिकायाः "
णसंवरहेतुत्वात् संवरइत्यत्रादिपदग्राह्या अ
त्वमुक्तम्। धर्माकाशपुद्गलाः, तेषां
२२ “विपाकात् तपसो वा ७ २० चतुर्णामपि अस्ति
कर्मणां शाटो निर्जरा' कायानामस्तिकायत्वो
इत्यत्र षड्विधबाह्यपवर्णनं तत्त्वार्थसूत्रो
तपसः षड्विधान्तरतप्रतिनियतलक्षण
तपसः चोपदर्शनम् । प्रदर्शनं च।
२३ " सर्वोपाधिविशुद्ध- ७ २४ १८ आश्रवस्य जीवाजीवा
स्वात्मलाभो मोक्षः" भ्यामन्यत्वे तत्त्वार्थ
इति मोक्षलक्षणस्य सूत्रवृत्तिकृदुपदर्शित
स्पष्टीकरणम्। युक्तीनामुZङ्कनम् ।
२४ सूत्रे तत्वमिति भाष्ये ८ . १९ आश्रवलक्षगं पर्यवसितं. ७ १३ तत्त्वं तत्त्वानीत्येकवचनदर्शितम् ।।
बहुवचनान्तता, तदे२० "बन्धो नाम आश्रवा- ७ १४ तवयं यथा सङ्गतं तथो- . त्तकर्मण आत्मना सह
पदर्शनं तत्त्वार्थटीकाप्रकृत्यादिविशेषतः
कृतः । संयोगः' इत्यत्रादि
२५ टीकायामेतत् स्पष्टीपदेन स्थित्यनुभाव
करणम् । .. . प्रदेशानां ग्रहणतः
२६ ग्रन्थकारः तत्पशब्दस्य ९.१

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 452