Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 10
________________ ॥ तत्त्वबोधिनीविवृतिविभूषितस्थानेकान्तव्यवस्था प्रकरणस्य पूर्वार्धस्य विषयानुक्रमणिका ।। अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. १ टी. मङ्गलाचरणे मिति ग्रन्थनामोट्टङ्कश्रीवीरस्तुतिः। नेनानुबन्धचतुष्टयोल्लासः। : २ श्रीहेमचन्द्रमूरि- . १ १३ १० द्वितीयतृतीयपद्यावतरणम्। ३ २४ नमस्कारः। . . 1 ११ जिनमतस्यातिगम्भीर- ४ १ ३ श्रीमद्यशोविजय- १ १७ त्वाद्यावेदकं द्वितीयपद्यम्। . वाचकस्मरणम्। .. १२ प्रमाणनयसाधितस्याने- ४ ३ ४ गुरुवरश्रीनेमिसूरी- २ १ कान्तस्य वस्तुधमस्याश्वरप्रणामः । ज्ञानतो दूषणमयुक्तमिति ५ वृत्तिकर्तुः स्वकृत्यभीष्टा- . २. ५ द्वितीयपद्येनावेदितम् । शंसनम् । १३ अनेकान्तस्वरूपोपवर्ण- ४ ५ . ६ मूलकर्तुः वीतरागनम- २ ९ नम् , तद्घटकतत्त्वस्कारलक्षण मङ्गलम् , विभजनपरं तत्त्वार्थतत्रानेकान्तव्यवस्था सूत्रम् । श्रमविधिप्रतिज्ञा। १४ अनेकान्ताक्षेप-तत्प्रति- ४ १५ ७ टी. मङ्गलमक्तार्य २ ११ विधानयोः सत्त्वासत्त्वातत्रत्यस्तुत्यवीतराग दीनां परस्परविरोधविशेषणानामैन्द्रस्तो परस्सराविरोधसमर्थमनकमित्यादीनां प्रयो... नेन स्फुटीकरणम्। ...: जनोपदर्शनम्। . १५ "औपसमिकादिभावा- ५ १५ ८ नमस्कारान्तरमनेकान्त- २ २४ न्विताः जीवाः" इत्यव्यवस्थाश्रमविधानस्य त्रादिपदप्रामाणां क्षायि- .... प्रयोजनं दर्शितम् । कक्षयोपामिकोदयिक९ अनेकान्तव्यवस्थाया- ३ ९ ' पारिणामिकामानां यथा- . ..

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 452