Book Title: Akashgamini Padlepvidhi kalpa
Author(s): Siddh Nagarjun
Publisher: Jain Prachin Sahityoddhar Granthawali

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra ७६ ७७ ७८ ७९ ८० www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | १५६, ३७, १४८ भगमध्ये मुच्यते पुष्पं आयाति १५६, पलाशपापडो ३७ गोघृत १४८ मधु [ शहद ] सबको पीसकर गोली बनावे भगमें रखे ऋतु आवे १४७, १५२, ८४, ९, ५२ एकीकृत्य भुमौमध्ये नवदिनप्रमाणं स्थाप्यं पश्चात् गात्रमर्दने कंडूः याति १४७ साठीजड १५२ श्वेतरींगनी ८४ रामलखमना ९ पारा ५२ उभयलिंगी सब दवाको मिलाकर नवदिनतक जमीनमे गाड देवे पीछे शरीर में मले खाज जावे ५४, १२२, १६९, १७१ शिशुमुत्रेन घृष्ट्वा पाय्यते ससणिका याति ५४ इन्द्रवारुणीजड १२२ लसन १६९ एलीयो १७१ वालो बच्चेके पिसाब में घसकर देवे ससनिका जावे १७३, १७४, ६, ७८, १९६ एकीकृत्य चनकं प्रमाणं गुटीं कृत्वाप्रत्रवनेन समं नेत्रांजने विषं हन्ति घृष्ट्वा १७३ मृतअलसियो १७४ निंबुरस ६ मिरच ७८ कृष्णतुलसीपत्र १७६ कालीतुलसीरस एकत्र करके गोलीबनावे चनाजितनी मुत्रकेसाथ घसकर नेत्रांजन करे विष उतरे | १२७ कार्पासवेष्टितं कृत्वा कृष्णभृंगराजरसस्य सप्तभावना दीयते अर्कवासरे रात्रौ कपिलागोघृतेन सह दीपं कृत्वा कज्जलं पात्यते पश्चात् घृतेनसह संमर्थ नेत्रांजने पतिवश्यं | १२७ कुठरुई में लपेटकर कृष्णभृंगराजके रसकी ७ भावना देवे रविवार रात्रिको कपिलागायके घृतसे दीवाकर काजल पाडे घीसे मिलाकर आंखमे आंजे पतिदास होवे For Private And Personal Use Only आकाश| गामिनी विद्याकल्प २१

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36