Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 22
________________ श्रुतस्कन्धः-१, अध्ययनं-२ खरखरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चचरे खंडपडहएणं उग्घोसिजमाणं, इमंचणंएयारूवं उग्घोसणंपडिसुणेति-नोखलु देवा! उज्झियगस्स दारगस्स केइराया वा रायपुत्तो वा अवरज्झइ अप्पणो से सयाईकम्माइंअवरज्झन्ति। वृ. 'अहीण'त्ति 'अहीणपुन्नपंचिदियसरीरे'त्ति व्यक्तं च, यावत्करणादिदं श्यं 'लक्खणवंजणगुणोववेए'इत्यादि 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अनगारे गोयमगोत्तेण'मित्यादि ‘संखित्तविउलतेयलेसे' इत्येतदन्तं दृश्यं । छटुंछट्टेणं जहा पन्नत्तीए'त्ति यथा भगवत्यां तथेदं वाच्यं, तच्चैवं-'छटुंछटेणं अनिक्खित्तेण तवोकम्मेणं अप्पाणंभावमाणे विहरति, तएणं से भगवं गोयमे छट्टक्खमणपारणगंसि' 'पढमं' इत्यत्र यावत्करणादिदं श्यं-पढमाए पोरिसीए सज्झायंकरेतिबीयाएपोरिसीएझाणंझियातितइयाएपोरिसीएअतुरियमचवलमसंभंतेमुहपोत्तियं पडिलेहेइ भायणवत्थाई पडिलेहेइ भायणाणि पमज्जाति भायणाणि उग्गाहेइजेणेव समणेभगवं महावीरे तेणामेव उवागच्छति २ समणं भगवं महावीरं वंदइ २ एवं वयासी-इच्छामि णं भंते! तुज्झेहिं अब्मणुण्णाए समाणे छट्ठक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थं भिक्षाचर्यया भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया! मा पडिबंध स्खलनां मा कुवित्यर्थः, 'तएणं भगवंगोयमे समणेणं ३ अब्मणुनातेसमाणे समणस्स ३ अंतियाओपडिनिक्खमति अतुरियमचवलमसंभंते जुगंतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे ति। _ 'संनद्धबद्धवम्मियगुडिए'त्ति संनद्धाः-सत्रहत्या कृतसन्नाहाः तथा बद्धं कर्मत्वक्रणविशेषो येषां ते बद्धवाणस्त एवबद्धवर्मिकाः, ततथा गुडा-महांस्तनुत्राणविशेषः सा संजाता येषां तेगुडितास्ततः कर्मधारयः, 'उप्पीलियकच्छे'त्ति उत्पीडिता-गाढतरबद्धा कक्षाउरोबन्धनं येषां ते तथा तान् ‘उद्दामियघंटे'त्ति उद्दामिता-अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टायेषांतेतथातान् 'नानामणिर०'त्तिनानामणिरत्नानि विविधानिग्रैवेयकानि-ग्रीवाभरणानि उत्तरञ्चुकाश्च-तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिक-प्पिए'त्ति कृतसन्नाहादिसामग्रीकान् ‘झयपडाग०' ध्वजाः- गरुडादिध्वजाः पताकाःगरुडादिवर्जितास्ताभिर्वरा ये ते तथा पञ्च आमेलकाः-शेखरका येषां ते तथा आरूढा हस्त्यारोहा-महामात्रा येषु ते तथा, ततः पदत्रयस्यकर्मधारयोऽतस्तान्, 'गहियाउपहप्पहरणा' गृहीतानिआयुधानिप्रहरणाय येषुअथवा आयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति। “सन्नद्धबद्धवम्मियगुडिए'त्ति एतदेव व्याख्याति-'आविद्धगुडे ओसारियपक्खरे'त्ति आविद्धा-परिहितागुडा येषांतेतथा, गुडाच यद्यपिहस्तिनांतनुत्राणंरूढातथाऽपिदेशविशेषापेक्षयाऽश्वानामपिसंभवतीति, अवसारिता-अवलम्बिताः पक्खराः-तनुत्राणविशेषा येषांते तथा तान्, 'उत्तरकंचुइयओचूलमुहचंडाधरचामरथासगपरिमंडियकडिय'त्ति उत्तरकञ्चकःतनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाघरं-रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽस्तान्, ___'उप्पीलियसरासणपट्टीए'त्ति उत्पीडिता-कृतप्रत्यञ्चारोपणा शरासनपट्टिकाधनुर्यष्टिर्बाहुपट्टिका वा यैस्ते तथा तान्, 'पिणिद्धगेविज्ञ'त्ति पिनद्धं-परिहितं ग्रैवेयकं यैस्ते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 372