Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
श्रुतस्कन्धः-१, अध्ययनं-१
१७ विज्ञ एवविज्ञकः सचासौपरिणतमात्रश्च-बुद्धयादिपरिणामापन्नएवविज्ञकपरिणतमात्रः 'अनंतरं चयं चइत्त'त्ति अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा । 'जहा दढपइन्ने'त्ति औपपातिके यथा टंढप्रतिज्ञाभिधानो भव्यो वर्णितसतथाऽयमपि वाच्यः, कस्मादेवमित्याह-'सा चेव'त्ति सैव इंढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह-'लाओ'त्ति कलास्तेन गृहीष्यन्ते ६ढप्रतिज्ञेनेवयावत्करणाचप्रव्रज्याग्रहणादिः तस्येवास्यवाच्यं, यावत्सेत्स्यतीत्यादिपदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविनमुक्तोभविष्यतिपरिनिर्वास्यति-सकलकर्मकृतसन्तापरिहतोभविष्यति, किमुक्तं भवति?-सर्वदुःखानामन्तं करिष्यतीति
अध्ययनं-१ - समाप्तम्
( अध्ययनं-२-उज्झितकः । मू. (११) जइ णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोच्चस्स णं भंते ! अज्झयणस्स दुहविवागाणं समजेणं जाव संपत्तेणं के अढे पन्नत्ते?, ततेणं से सुहम्मे अनगारेजंबूंअणगारंएवंवयासी-एवं खलु जंबू! तेणं करालेणं तेणं समएणंवाणियगामे नामंनयरे होत्था रिद्धिस्थिमियसमद्धे, तस्सणंवाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दुईपलासे नामं उज्जाणे होत्था, तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्या, तत्तणं वाणियगामे मित्ते नामंराया होत्था वन्नओ,
तस्स णं मित्तस्स रनो सिरीनामं देवी होत्था वण्णओ, तत्थ णं वाणियगामे कामज्झया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिक- लापंडिया चउसट्ठिगणियागुणोववेया एगूणतीसविसेसे रममाणीएकवीसरतिगुणप्पहाणाबत्तीसपुरिसोवयारकुसलानवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारुचारुवेसागीयरतिगंधव्वनट्टकुसला संगयगय० सुंदरथण० ऊसियज्झया सहस्सलंभाविदिन्नछत्तचा-मरवालवीयणीया कन्नीरहप्पयायायाविहोत्था, बहूणं गणियासहस्साणं आहेवचं जाव विहरइ।
वृ. 'अहीणे तिअहीणपुण्णपंचिंदियसरीरेत्यर्थः, यावत्करणात, 'लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगी'त्यादि द्रष्टव्यं, तत्र लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-अर्द्धभारप्रमाणताप्रमाणं अष्टोत्तरशताङ्गुलोच्छययेति, 'बावत्तरीकलापंडिय'त्तिलेखाद्याः शकुनरुतपर्यन्ताः गणितप्रधानाः कलाः प्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणांतुविज्ञेया एव प्रायइति, 'चउसडिगणियागुमणोववेया' गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनोचितानि यानि चतुष्षष्टिर्विज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टौ वस्तूनि तानि च प्रत्येकमष्टमेदत्वाच्चतुः षष्टिर्भवन्तीति, चतुःषष्टयागणिकागुणैरुपपेतायासातथा, एकोनत्रिंशद्विशेषा एकविंशती रतिगुणा द्वात्रिंशच्च पुरुषोपचाराः कामशास्त्रप्रसिद्धाः, ___'नवंगसुत्तपडिबोहिय'ति द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक च मनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 372