Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं -१
श्रुतस्कन्धः - १,
१५
'अणुवासणाहि य'त्ति अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मेहि य'त्ति चर्ममवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्यादिक्षेपणैः 'निरुहेहि य'त्ति निरुहः- अनुवास एव केवलं द्रव्यकृतो विशेषः 'सिरावेहेहिय'त्ति नाडीवेद्यैः 'तच्छणेहिय'त्ति क्षुरादिना त्वचस्तनूकरणैः 'पच्छणेहि य'त्ति हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि य'त्ति शिरोबस्तिमिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुक्तबस्तिकर्माणि सामान्यानि अनुवासानानिरुहशिरोबस्तयस्तु तद्मेदाः ‘तप्पणाहि य'त्ति तर्पणैः स्नेहादिभिः शरीरबृंहणैः 'पुडपागेहि य'त्ति पुटपाकाः - पाकविशेषनिष्पन्ना औषधिविशेषाः - 'छल्लीहि य'त्ति छल्लयो- रोहिणीप्रभृतयः
'सिलियाहि य'त्ति शिलिकाः - किराततिक्तकप्रभृतिकाः 'गुलियाहि य'त्ति द्रव्यवटिका: 'ओसहेहि य'त्ति औषधानि एकद्रव्यरूपाणि 'भेसज्जेहि य'त्ति भैषज्यानि - अनेकद्रव्ययोगरूपाणि पथ्यानि चेति । ‘संत’त्ति श्रान्ता देहखेदेन 'तंत' त्ति तान्ता मनः खेदेन 'परितंत' त्ति उभयखेदेनेति 'रज्जे य रट्ठे य' इत्यत्र यावत्करणादिदं दृश्यं - 'कोसे य कोट्ठागारे य वाहणे य'त्ति, 'मुच्छिए गढिए गिद्धे अज्झोववण्णे'त्ति एकार्थाः, 'आसाएमाणे 'त्यादय एकार्थाः, 'अट्टदुहट्टवसट्टे' त्ति आर्त्तो मनसा दुःखितो - दुःखार्त्तो देहेन वशार्त्तस्तु-इन्द्रियवशेन पीडितः, ततः कर्मधारयः, 'उज्जला' इह यावत्करणादिदं दृश्यं-‘विउला कक्कसा पगाढा चंडा दुहा तिव्वा दुरहियास 'त्ति एकार्था एव, ‘अणिट्ठा अकंता अप्पिया अमणुन्ना अमणामा' एतेऽपि तथैव ।
'पुब्वरत्तावरत्तकालसमयंसि' त्ति पूर्वरात्रो - रात्रेः पूर्वभागः अपररात्रो - रात्रेः पश्चिमो भागस्तल्लक्षणो यः कालसमयः कालरूपः समयः स तथा तत्र 'कुडुंबजागरियाए ' त्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झत्थिए’त्ति आध्यात्मिकः आत्मविषयः, इह चान्यन्यपि पदानि श्यानितद्यथा'चिंतिए 'त्ति स्मृतिरूपः 'कप्पिए' त्ति बुद्धया व्यवस्थापितः 'पत्थिए 'त्ति प्रार्थितः प्रार्थनारूपः 'मणोगए' त्ति मनस्येव वृत्तो बहिरप्रकाशितः संकल्पः - पर्यालोचः, 'इट्ठे'त्यादीनि पञ्चैकार्थिकानि प्राग्वत्, 'धिजे'त्ति ध्येया 'वेसासिय'त्ति विश्वसनीया 'अणुमय'त्ति विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, 'नामं; 'ति पारिभाषिकी संज्ञा 'गोयं त्ति गोत्रं - आन्वार्थिकी संज्ञैवेति
'किमंग पुण' त्ति किं पुनः 'अंग' इत्यामन्त्रणे 'गब्भसाडणाहिय'त्ति शातनाः - गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि य'त्तिपातनाः यैरुपायैरखण्ड एव गब्भः पतति 'गालणाहि यत्ति यैर्गो द्रवीभूय क्षरति 'मारणाहि य'त्ति मरणहेतवः । 'अकामिय'त्ति निरभिलाषाः 'असयंवस 'त्ति अस्वयंवशा 'अट्ठ नालीओ' त्ति अष्टौ नाड्यः- शिराः 'अब्मितरप्पवहाउ'त्ति शरीरस्याभ्यन्तर एव रुधिरादि नवन्ति यास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउ' त्ति शरीराद्वहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः, एता एव षोडश बिभज्यन्ते 'अट्ठे' त्यादि, कथमित्याह - 'दुवे दुवे 'त्ति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च कवेत्याह- 'कन्नंतरेसु' श्रोत्रन्ध्रयोः, एवमेताश्चतस्रः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः - कोष्ठकहड्डान्तराणि 'अग्गियए' त्ति अग्निको भस्मकाभिधानो वायुविकारःजाइअंधे' इत्यत्र यावत्करणात् 'जाइभूए' इत्यादि ध्श्यं, 'हुंडं' ति अव्यवस्तिताङ्गावयवं 'अंधारूवं' ति अन्धाकृतिः, 'भीया' इत्यतत्रैतदृश्यं 'तत्था उव्विग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, ‘करयले 'त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलिं कट्टु' इति दृश्यं, 'नवण्ह' मित्यत्र 'मासाणं बहुपडिपुन्नाण' मित्यादि दृश्यं, तथा 'जाइअंध' मित्यादि च, 'संभंते 'ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 372