Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ श्रुतस्कन्धः-१, अध्ययनं-१ १३ काम्यं-कमनीयं यस्यस तथा, 'एयप्पहाणे'ति एतप्रधानः एतन्निष्ठ इत्यर्थः, 'एयविजेतिएषैव विद्या-विज्ञानं यस्य स, 'एयसामायारे'त्तिएतज्जीतकल्प, ‘पावकम्मतिअशुभं-ज्ञानावरणादि 'कलिकलुसं'ति कलहहेतुकलुषं मलीमसमित्यर्थः, । 'जमगसमगं'ति युगपत् ‘रोगायंक'त्ति रोगा-व्याधयस्त एवातङ्गाः-कष्टजीवतकारिणः ‘सासे' इत्यादि श्लोकः, 'जोणिसूले त्तिअपपाठः 'कुच्छिसूले' इत्यस्यन्यत्रदर्शनात्, ‘भगंदले'त्ति भगन्दरः 'अकारए'त्ति अरोचकः, अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरे'त्ति जलोदरं । श्रृङ्गाटकादयः स्थानविशेषाः। मू. (९) तते णं से इक्कई रट्टकूडे सोलसहिं रोगायंकेहिं अभिभूए समाणे कोडुबियपुरिसे सगद्दावेइ २ ता एव वयासी-गच्छह णं तुब्भे देवाणुप्पिया! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-इहं खलु देवाणुप्पिया ! इक्कईरट्ठकूडस्स सरीरगंसि सोलस रोगायंका पाउब्भूया, तंजहा-सासे १ कासे २ जरे ३ जाव कोढे १६, तं जो णं इच्छति देवाणुप्पिया! विजो वा विजपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इक्कईरट्टकूडस्स तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए तस्सणं इक्कईरहरूडे विपुलं अत्थसंपयाणंदलयति, दोच्चंपितचंपिउग्घोसेह २ त्ता एयमाणत्तियं पञ्चप्पिणह, ततेणं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा निसम्म बहवे विज्जा य ६ सत्थकोसहत्थगयासएहिं २ गिहेहितोपडिनिक्खमंतिर ता विजयवद्धमाणस्सखेडस्समझमझेणं जेणेव इक्कईरट्टकूडस्स गिहे तेणेव उवागच्छइ २ ता इक्कईरहकूडस्स सरीरगं परामुसंति २ त्ता तेसिंरोगाणं निदाणंपुच्छति र ताइक्कईरट्ठकूडस्सबाहिं अब्भंगेहि य उव्वट्टणाहि यसिणेहपाणेहि य वमणेहि य विरेयणेहि य अवदहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसमावित्तए, नो चेवणं संचाएंति उवसामित्तए। ततेणं ते बहवे विजा य विजपुत्ताय जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंककाणं एगमवि रोगोयंकं उवसामित्तए ताहे संता तंता परितंता जामेव दिसि पाउब्भूया तामेव दिसिंपडिगया, ततॆणेइक्कईरट्टकूडे विजेहिय ६ पडियाइक्खिएपरियारगपरिचते निविण्णोसहभेसजे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे यरटेयजाव अंतउरे यमुच्छिए रजं च रटुं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्डाइजाई वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसेरयणप्पभाए पुढवीए उक्कोसेणंसागरोवमहितीएसु नेरइएसु नेरइयत्ताए उववन्ने, से णं ततो अनंतरं उव्वट्टित्ता इहेव मियग्गामे णगरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने, ततेणंतीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जावजलंता, जप्पभियंतचणं मियापुत्ते दारए मियाए देवीए कुछिंसि गब्भत्ताए उवन्ने तप्पभिइं च णं मियादेवी विजयस्स अनिट्ठा अकंता अप्पिया अमणुन्ना अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अन्नयाकयाइंपुब्बरत्तावरत्तकालसमयंसिकुडुंबजागरियाएजागरमाणीएइमेएयासवे अज्झथिए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 372