Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ श्रुतस्कन्धः-१, अध्ययनं-१ ११ 'जायायाविहोत्था जाताचाप्यभवदित्यर्थः । वत्थपरियट्ट'तिवस्त्रपरिवर्तनम् । सेजहानामए'त्ति तद्यथा नामेति वाक्यालङ्कारे 'अहिमडेइ वा सप्पकडेवरे इ वा' इह यावत्करणात् ‘गोमडेइ वा सुणहमडेइवा' इत्यादिद्रष्टव्यम्। ततोविणं तिततोऽपि-अहिकडेवरादिगन्धादपि। अनिट्टतराए चेव'त्ति अनिष्टतर एव गन्ध इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुनतराए चेव अमणामतराए चेव'त्ति दृश्यम्, एकार्थाश्चैते ‘मुच्छिए' इत्यत्र ‘गढिते गिद्धे अज्झोववन्ने' इति पदत्रयमन्यद् दृश्यम्, एकार्थान्येतानि चत्वार्यपीति 'अन्झथिए' इत्यत्र 'चिंतिएकप्पिएपस्थिएमणोगएसंकप्पे इतिश्यम्, एतान्यप्येकार्थानि 'पुरापोराणाणंदुच्चिन्नाणं इहाक्षरघटना पुराणानां जरठानांकक्खडीभूतानामित्यर्थः 'पुरा' पर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिक्कताणं' ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवर्तितविपाकानामित्यर्थः, 'असुभाणं ति असुखहेतूनां पावाणं'ति पापानां दुष्टस्वभावानां 'कम्माणं'ति ज्ञानावरणादीनाम् । मू. (७) सेणं भंते! पुरिसे पुव्वभवे के आसि कयरंसि गामंसि वा नयरंसि वा किंवा दच्चा किं वा भोचा किंवा समायरित्ता केसिं वा पुरा जाव विहरति?, गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे सयदुवारे नामं नगरे होत्था रिद्धस्थिमिए वन्नओ, तत्थ णंसयदुवारे नगरे धनवई नामंराया हुत्या वण्णओ, तस्स णं नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्था रिद्धस्थिमियसमिद्धे, तस्स ण खेडस्स पंच गामसयाईआभोए यावि हुत्था, तत्थ णं विजयवद्धमाणे खेडे इक्कई णाम रट्टकूडे होत्था अहम्मिए जाव दुप्पडियाणंदे, से . णं इक्कई रट्टकूडे विजयवद्धमाणस्सखेडस्स पंचण्हंगामसयाणं आहेवचं जावपालेमाणे विहरइ, तएणं से इक्कई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कडाहि य पराभवेहि यदिज्जेहि य भेजेहि य कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथको हि य उवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरति । ततेणंसेइक्कई रट्टकूडे विजयवद्धमाणस्सखेडस्स बहूणं राईसरतलवरमाडंबियकोडुंबियसेहि सत्यवाहणं अन्नेसिंच बहूणं गामेल्लगपुरिसाणं बहुसु कज्जेसु य कारणेसु य संतेसु य गुज्झेसु यनिच्छएसुयववहारेसुयसुणमाणे भणति-नसुणेमिअसुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणेजाणमाणे, ततेणं से इक्कई रट्टकूडे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहु पावकम्मंकलिकलुसंसमज्जिणमाणे विहरति, ततेणंतस्स इक्कईस्सरहकूडस्सअन्नया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तंजहामू. (८) सासे १ कासे २ जरे ३ दाहे ४, कुच्छिसूले ५ भगंदरे ६। ___अरिसा ७ अजीरए ८ दिट्ठी ९, मुद्धसूले १० अकारए ११॥ अच्छिवेयणा १२ कनवेयणा १३ कंडू १४ उदरे १५ कोढे १६। वृ. 'पुव्वभवे के आसि' इत्यत एवमध्येयं-'किंनामए वा किंगोत्तए वा' नाम-याईच्छिकमभिधानं गोत्रंतु-यथार्थं कलं वा ‘कयरंसि गामंसि वा नगरंसि वा किं वा दचा किं वा मोचा किं वा समायरेत्ता केसि वा पुरा पोराणाणं दुच्चिन्नाणं दुप्पडिक्कताणं असुहाणं पावाणं कम्माणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 372