Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
विपाकश्रुताङ्गसूत्रम् १/१/६ णं तुब्भे जाणह ?, तते णं भगवं गोयमे मियादेवीं एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिएसमणे भगवं महावीरे जतोणं अहंजाणामि, जावंचणं मियादेवी भगवयागोयमेण सद्धिं एयमद्वंसंलवति तावंचणं मियापुत्तस्स दारगस्स भत्तवेला जाया याविहोत्था, तते णंसा मियादेवी भगवं गोयम एवं वयासी
तुब्भेणं भंते! इहं चेव चिट्ठह जाणं अहं तुब्भं मियापुत्तं दारगं उवदंसेमित्तिकट्ठ जेणेव भत्तपानघरे तेणेव उवागच्छतिउवागच्छित्ता वत्थपरियट्टयंकरेति वत्थपरियट्टयंकरित्ताकट्ठसगडियं गिण्हति कट्ठसगडियं गिण्हित्ता विपुलस्स असनपानखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्सभरित्तातंकट्ठसगडियं अणुकड्डमाणी २ जेणामेव भगवंगोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं वयासी-एह णं तुब्भे भंते ! मम अणुगच्छह जाणं अहं तुअं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सा मियादेवी तं कट्ठसगडियं अनुकड्डमाणी २ जेणेव भूमिधरे तेणेव उवागच्छइ २ ता चउप्पुडेणंवत्येणंमुहंबंधेतिमुहंबंधमाणिभगवंगोयमंएवंवयासी-तुब्भेऽविणंभंते! मुहपोत्तियाए मुहं बंधह, ततेणं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति, ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति,
ततेणं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अनिद्रुतराएचेवजाव गंधेपन्नत्ते, ततेणं से मियापुत्तेदारएतस्स विपुलस्सअसनपानखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असन० मुच्छिते० तं विपुलं असणं ४ आसएणं आहारेति आहारित्ता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि यणं पूयं च सोणियंच आहारेति, ततेणं भगवओ गोयमस्सतं मियापुत्तं दारयं पासित्ता अयमेयासवे समुप्पज्जित्था-अहोणं इमे दारए पुरापोराणाणं दुच्चिण्णाणं दुप्पडिक्कताणं असुभाणं पावाणं कडाणं कम्माणे पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरति, न मे दिट्ठा नरगा वा नेरइया वा पच्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकट्ठ मियं देविं आपुच्छति २ तामियाए देवीए गिहाओपडिनिक्खमति गिहा २ तामियग्गामनगरं मझमझेणं निग्गच्छति नि २ ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ ता समणं० तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता वंदति नमंसति २ ता एवं वयासी
एवंखलु अहंतुब्भेहिं अब्भणुण्णाए समाणे मियग्गामं नगरंमज्झमज्झेणंअणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ २ त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, ततेणं मम इमे अज्झथिए समुप्पज्जित्था-अहोणं इमे दारए पुरा जाव विहरइ।
वृ. 'अतुरिय'ति अत्वरितं मनःस्थैर्यात्, यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरलोयणाए दिट्टीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा असंभ्रान्तः' भ्रमरहितःयुगं-यूपस्तप्रमाणो भूभागोऽपियुगंतस्यान्तरेमध्ये प्रलोकनं यस्याः सा तथा तया दृष्टया-चक्षुषा 'रियं तिईर्या-गमनंतद्विषयोमार्गोऽपीर्याऽतस्तां 'जेणेव'त्ति यस्मिन् देशे ‘हट्ठजाव' ति 'हठ्ठतुट्ठमाणदिए' इत्यादिश्यम्, 'हव्वं'तिशीघ्रम । 'जओणं तियस्मात् ।२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 372