Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 4
________________ पीठिका - [भा. . ] नमो नमोनिम्मलदसणस्स पञ्चम गणधर श्री सुधर्मास्वामिने नमः - - ३६/१ व्यवहार-छेदसूत्रं-१ 11२।। (मटीक) तृतीयं-छेदसून [भद्रबाहु स्वामिरचितं मूलम् + [स्वोपयज्ञ नियुक्ति युक्तं] संधदास गणिविरचितंभाष्यं +मलयगिरि आचार्यविरचिताटीका] न्यवहार सूत्र-पीठिका) ।।१।। प्रणमतनेमिजिनेश्वर-मखिलप्रत्यूहतिमिरविबिंबम्। दर्शनपथमवतीर्णं, शशीवदष्टेः प्रसत्तिकरम् ।। नत्या गुरुपदकमलं, व्यवहारमहं विचित्रनिपुणार्थम् । विवृणोमि यथाशक्ति,प्रबोधहेतोर्जडमतीनाम् ।। ।।३।। विषमपदविवरणेन,व्यवहर्त्तव्योव्यध्यायि साधूनाम् । येनायं व्यवहारः, श्रीचूर्णिकृते नमस्तस्मै ।। ||४।। भाष्यंक्वचेदं विषमार्थगर्भ,क्व चाहमेषोऽल्पमतिप्रकर्षः । . तथापिसम्यगगुरुपर्युपास्ति-प्रसादतो जातद्धप्रतिज्ञः ।। वृ- उक्तंकल्पाध्ययनम्, इदानीं व्यवहाराध्ययनमुच्यते, तस्य चायमभिसंबंधः, कल्पाध्यायने आभवत् प्रायश्चित्तमुक्तं, न तु दान प्रायश्चित्त दानं, व्यवहारे तु दानप्रायश्चितमालोचनाविधिश्चाभिधास्यते. तदनेन संबंधेनायातस्याऽस्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते । अस्यचमहापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि यथा नगरमकृतद्वारमनगरं, कृतैकद्वारमपि च दुरधिगर्म, कृतचतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगममेवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यमशक्याधिगममेकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्दारानुगतं तु सुखाधिगममिति फलयान् द्वारोपन्यासः, अनुयोगद्वाराणि नाम अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमो, निक्षेपोऽनुगमो, नयाइतिः तत्रउपक्रमणमुपक्रमः,शास्त्रस्यसमीपीकरणं, निक्षेपणंनिक्षेपोनामादिन्यासः अनुगमनमनुगमः सूत्रस्यानुरुपमर्थाख्यानं, नया नैगमादयो वस्तुनः पर्यायाणाम् यथासंभवम. धिगमकारिणः, तत्रोपक्रमो द्विविधः शास्त्रीयइतरश्च, इतरः षट्प्रकारः नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्रनामस्थापनेसुप्रतीते; द्रव्योपक्रमो द्विविधः,आगमतोनोआगमतश्च, आगमत उपक्रमशब्दार्थस्यज्ञाता तत्रचानुपयुक्तोऽनुपयोगो द्रव्यमितिवचनात् । नोआगमतस्त्रिविधो, ज्ञशरीर भव्यशरीर तद्व्यतिरिक्तभेदात् । तत्र यद् उपक्रम शब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धिशिलातलादिगंत, तद्भूतभावित्वात् ज्ञशरीरद्रव्योपक्रमः, यस्तुबालकोनेदानी-मुपक्रमशब्दार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 1046