Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 3
________________ मूलाङ्कः मूलाङ्कः १-३५ व्यवहार छेद सूत्रस्य विषयानुक्रमः भागः २१, पीठिका एवं उद्देशकः १... ३ विषयः पीठिका मङ्गलं प्रस्तावना व्यवहार - शब्दाथ: प्रायश्चित-द्वारं नव व्यवहारः आलोचना, प्रति क्रमण, आदि प्रायश्चितानि विनय प्ररूपणा प्रायश्चित्दानविधिः विषयः उद्देशक:- १ आलोचना प्रायश्चित् परिहार कल्पस्थितस्य | विधिः गण प्रवेश विषयक विधानानि पुनः प्रवज्या विधानं आलोचना करणे विधिः Jain Education International पृष्ठाङ्कः मूलाङ्कः ३ ३६-६५ पृष्ठाङ्कः मूलाङ्कः ६६ ६६-९४ व्यवहार छेदसूत्रम् (१) विषयः उद्देशकः - २ प्रायश्चितकालं किञ्चित्. वक्तव्यता गणावच्छेदकरणे निषेधः गणावच्छेदक पद आचार्य उपाध्याय पद परिहार कल्पस्य आहार व्यवहार आदि: स्थविर-वैयावृत्त्यम् विषयः उद्देशक:- ३ गण- अधिपति विधिः उपाध्याय पद विधानं आचार्य उपाध्याय पदं आचार्य उपाध्याय गावच्छेदकपदं मैथुनसेवी एवं मृषावादी उद्देशक :- ४..... १० आगामी भागे वर्तते For Private & Personal Use Only पृष्ठाङ्कः ३०४ पृष्ठाङ्कः ३९२ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 1046