Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ पीठिका - [भा. १७] १३ एते हि द्वयेऽपियदा न स्वदोषं प्रतिपद्यंते प्रतिपद्यमानावा न सम्यगालोचयंति, किंतु व्याजांतरेण कथवंति तदा द्रव्यव्यवहर्त्तव्या द्रष्टव्याः, तथाहि एगो धिज्ञाइतो उराला एण्हुसाए चंडालीए वा अज्झो ववणी ततो तं कारण फासित्ता पायच्छित्तनिमित्तंचउव्वेयमुवद्वित्तो भणति सुमिणेप्हुसं चंडालिंयागतोमि इति, एवमादयो द्रव्यव्यहर्तव्या तथा चाह । - [ भा. १८ ] फासेऊण अगम्मं भणेइ सुमिणे गओ अगम्मति । एवमादिलोयदव्वे उज्जु पुनहोइ भावंभि ।। वृ- स्पृष्टा कायेनेतिगम्यते अगम्यांस्नुषां चांडाल्यादिकां वा स्त्रियमिति शेषः, भणति प्रायश्चित्तनिमित्तं चतुर्वेद्पुपस्थितः सन् यथा स्वप्ने अपेयपानं कृतवानहमित्यादिपरिग्रहः, लोयदव्वेति, लौकिका द्रव्यव्यवर्हतव्याः उज्जु पुन होइ भावंमि, अत्र सामान्यविवक्षायामेकवचनं, ततोऽयमर्थः त एव जातमृतकसूतकादिनिर्व्यूढादय रुजवः संतो यदासम्यगालोचयंति, तदा भावे भावविषया लौकिका व्यवहर्तव्या भवंति उक्ता लौकिकद्रव्यभावव्यवहर्तव्याः, संप्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह । । [ भा. १९] परपच्चएण सोही दव्युत्तरिओ उ होइएमादी । गीतो व अगीतो वा सम्भावउवडिओ भावे ।। वृ- यस्य शोधिः परप्रत्येयेन परआचार्यादिकः स एव प्रत्ययः कारणं तदा परप्रत्ययस्तेन किमुक्तं भवति, नूनमहं प्रतिसेवमान आचार्येण उपाध्यायेनाऽन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचयामीत्येवं परप्रत्ययेन यस्य शोधिप्रतिपत्तिरेवमादिशब्दात् यो गुरुदोषं सेवित्वा अल्पं कथयति, स्वकृतं चान्यकृतं ब्रवीति तदादिपरिग्रहः, लोकोत्तरिको द्रव्यव्यवहर्तव्यो भवति. भावे भावविषयः पुनः लोकोत्तरिको व्यवहर्तव्योगीतो वा गीतार्थो वा अगीतो वेति अगीतार्थो वा प्रायश्चित्तप्रतिपत्तयर्थं सद्भावेनोपस्थितः स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति तानेव गुणानुपदर्शयति[ भा. २० ] 1 अवंके अकुटिले यावि कारणपडिसेवि तहय आह्च । पियधम्मे बहुसुए, बिइयं उवदेसि पच्छित्तं ।। वृ-वक्रोऽसंयतो, नवक्रोऽवक्रः, संयतो विरत इत्यर्थः, अकुटिलो अमायी चशब्दादक्रोधी अमानी अलोभीश्चेतिपरिग्रहः, अपि पदार्थसंभावने, स चामून् पदार्थान् संभावयति, कारणे समापतिते सति नामैको यतनया प्रतिसेवते इत्येको भंगः । कारणे अयतनयेति द्वितीयः, अकारणेयतनयेति तृतीयः, अकारणेऽयतनयेति चतुर्थः, अत्र प्रथमभंगशुद्ध इति तत्प्रतिपादनार्थमाह । कारणप्रतिसेवीकारणे अशिवादिलक्षणे विशुद्धेनालंबनेन बहुशो विचार्य शुल्कादिपरिशुद्धलाभाकांक्षिवणिग्ध्ष्टांतेनाकृत्यं यतनया प्रतिसेयते इत्येवं शीलं कारणप्रतिसेवी, तहय आहचेति तथा चेति समुच्चये कारणेष्यकृत्यप्रतिसेवी, न यदा तवा, किंतु आहच्च कदाचित् अन्यथा कदाचित् अन्यथा वादीर्धसंयमस्फातिमनुपलक्षमाणो अथवा आच्चेति कदाचिदकारणे पि प्रतिसेवी पियधम्मे य बहुसुए इति आद्यतयोर्ग्रहणेमध्यस्यापिग्रहणमिति न्यायप्रियधर्म्मा दृढधर्म्मा संविग्नोऽवद्यभीरुः सूत्रार्थतदुभयविद इत्यपि दृष्टव्यं एतसर्वेऽपि व्यवहर्त्तव्या, विइयंति अत्रद्वितियं मतांतरं केचिदाहरवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति, उवदेव पच्छित्तं इह द्विविधः साधु गीतार्थोऽगीतार्थश्च तत्रयोगीतार्थः स Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1046