Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२१
पीटिका - [भा. ४५] मूलगुणे मूलगुणविषया पंचविघा प्रतिसेवना तस्याश्च पंचविधावाः प्रतिसेवनायाः संरंभादिभेदतः प्रतिभेदंत्रिपाया इयं वक्ष्यमाण प्ररुपणा संभादिव्याख्यानरूपाभवति तामेव दर्शयति ।। [भा.४६] संकप्पो संरंभो परितावकारीभवे समारंभी ।
आरंभाउद्दवउ, सव्वनयाणंपि सुद्धाणं ।। वृ-प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरंभो यस्तु परस्य परितापकरो व्यापार ससमारंभः अपद्रावयतो जीवितात्परं व्यपरोपवतो व्यापारः आरंभाः आह च चूर्णीकृत् पाणाइवायं कोमीतिजोसंकप्पंकरेइचिंतयतीत्यर्थःसंरंभेवट्टइपरितावणंकोइसमारंभेवट्टइतिएतच्च संरंभादित्रितयं सर्वनयानामपि शुद्धानां सुम्मतं अथ शुद्धाणमित्यत्र प्राकृतत्वात् पूर्वस्याकारस्व लोपी द्रष्टव्यः ततोऽयमर्थः सर्वनया नामप्यशुद्धानामे तत् संरंभादि बितवसम्मतं न तु शुद्धानामिति, अथके नयाः शुद्धाः कवाऽशुद्धाः इतिशुद्धाशुद्धनयप्रतिपादनार्थमाह - [भा.४७] सव्वेति होतिसुद्ध, नस्थि असुद्धानयोउसठाणे ।
पुव्वावपच्छिमाणयउ सुद्धचउपच्छिमातेसिं ।। वृ-नयाः सप्त तद्यथा, नैगमः, संग्रहो, व्यवहारः, ऋजुसूत्रः,शब्द, समभिरुढ, एवंभूतइति, एतेच सर्वे नया स्वस्थाने निजनिजवक्तव्यतायां शुद्धा नास्ति सकश्चिन्नयो यः स्ववक्तव्यतायामप्यशुद्धः सर्वेषामपिपरिपूर्णस्ववक्तव्यताभ्युपगमपरत्वात उक्तंच निवयववणिजसव्वा सव्व नवापरवियालणे मोहा यद्यप्पेतदस्ति तथापि नैतत् प्रस्तुतोपयोगि, सर्वनयानां संरंभादित्रितयानभ्युपगमात्; ततः प्रकारांतरेण शुद्धाशुद्धनयप्ररुपणामाह पुवावेत्यादि पूर्वां आदिना वा शब्द: प्रागुक्तपक्षापेक्षया पक्षांतरताद्योतनार्थः पश्चिमानां चतुर्णां ऋजुसूत्रादीनां नयानां ये नैगमसंग्रहव्यवहारझपास्त्रयस्तेशुद्धाः शोधयंति कर्म्ममलिनं जीवमिति शुद्धाशुद्धेरंतरभूत ण्यऽर्थात् क्तप्रत्ययः, न उ पच्छिमातेसिं न तुर्यतषामादिमानां पश्चिमाञ्जुसूत्रादयस्तेशुद्धाः अनुयायिद्रव्याऽनभ्युपगमस्तपांविशोधकत्वाबोगात् कथं पुनराद्यास्त्रयोनयाः शुद्धा इत्यत आह[भा.४८] वेणइएमिच्छत्तं ववहारनयउजं विसोहिति ।
तम्हा तेब्वियसुद्धा भइयव्वं होइइयरेहिं ।। वृ- वैनयिको नाम मिथ्याष्टिस्तस्मिन् यन् मिथ्यात्वं यत् व्यवहारनया एवतुवकारार्थः, नैगमसंग्रहव्यवहारः शोधयंति अपनयंति, तेह्यनुयायिद्रव्याभ्युपगमपरा स्ततः कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्विकी शुद्धिः तस्मात्तएव शुद्धः भइयव्वं होइ इयरेहिति, इतर कंजुसूत्रादिभिर्नर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, शुद्ध्यतीति भावः, तेहि पर्यायमात्रमभ्युपगच्छंति,पर्यावाणां परस्परमात्यंतिकंभेदं, ततः कृतविप्रणाशादिदोष प्रसंगः, तथाहि मनुष्यणकृतंकनेकिलदेवोभुंक्तो, मनुष्यावस्थातश्चदेवावस्थाभिन्ना,ततोमनुष्यकृतकर्मविप्रणाशो, मनुष्येण सता तस्योपभोगाभावात् देवस्य च फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् कृतविप्रणाशादि दोषपरिज्ञानं च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्तेत, इति मिथ्यात्वशुद्ध्यभावस्तदभावाच्चनतेशुद्धा इति, एतदेवस्पष्टतरं विभावयिपुराह ।। [भा.४९] ववहारनयरसाया कम्मंकाउंफलं संमणुहोइ ।
इय वेणइएकहणं विसेसणे माहुमिच्छत्तं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 1046