Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
७१
मू० ३८ मू. (३९) कामविडंबणचुक्का कलिमलमुक्का विमुक्कचोरिका ।
पावरयसुरयरिक्का साहू गुणरयणचचिक्का ।। वृ. काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य-स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'चुक्क'त्ति प्राकृतत्वाच्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलं-पापं तेन मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः, तथा 'विविक्क'त्ति विविक्तं-अदत्तादानियमेन आत्मनः पृथक्कतंचौरिक्यंचौर्यं यैस्ते तथा स्वामिजीवतीर्थकृद्गुनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापितंपरिहतवन्त इत्यर्थः ।
तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्सुरतं-मैथुनंचपापरजःसुरतं तेन रिक्थाः-तत्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणं, किंभूताः साधवः ?-गुणा-व्रतषट्कादयः त एव रत्नानि तैः चचिक्कत्तिदीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वाद्दीर्घत्वं, साधव इति विशेष्यं तु परस्तावादेव लभ्यते ।। म. (१०) साहुत्ति सुट्ठिआ जं आयरिआई तओ अ ते साहू।
साहुगहणेण गाहिआ तम्हा ते साहुणो सरणं ।। वृ. नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे-साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टु-अतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिताः-समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः पञ्चापि ततश्च ते पश्चापि साधव उच्यन्ते, तत्कार्यकरणात, तस्मात्साधुभणितेन-साधुसत्कोचारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकार मम शरणं भवेयुरिति ॥
उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाहम. (४१) पडिवनसाहुसरणो सरणं काउं पुणोऽवि जिनधम्म।
पहरिसरोमंचपवंचकंचुअंधियतणू भणति ।। वृ. साधुश्रावकाधन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्मं शरणं कर्तुंप्रतिपतुमिच्छनित्यध्याहार्य, इदंवक्ष्यमाणं भणति, किंविशिष्टोऽसौ ?-प्रकृष्टो हर्षप्रहर्ष-वदनविकासादिचिहगम्यो मानसःप्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चकस्तेनाञ्चिताविभूषिता तनुः-शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः, यद्भणति तदाहमू. (४२) पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं ।
तं केवलिपनत्तं धम्म सरणं पवनोऽहं ।। वृ. प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्वदेशविरतिरूपं धर्ममिति संबन्धः, अर्धपुद्गलपरावर्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात्, तथा पात्रैरपि-भाग्यवद्भिरपिब्रह्मदत्तचक्रयादिभिरिव कैश्चित् नवरीति-पुनरर्थेन प्राप्तं--नासादितं, पात्रत्वंचब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवत्यादिपदानिहि भव्यानामेव भवन्तीति,तमेवंभूतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45