Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 4
________________ विषयानुक्रमः २४९ -६०६ मूलाङ्काः विषयः पृष्टाङ्कः मूलाङ्काः | विषयः पृष्टाङ्क: ॥ अध्ययनं-११ मार्ग: २११, 9 | अध्ययनं २ क्रियास्थानं -५३४ | मोक्षमार्गः, विरतिउपदेशः, 1-६७४/ त्रयोदशक्रियास्थानानि |-भाव समाधिः | अध्ययन-३ आहारपरिज्ञा | अध्ययनं-१२ समवसरणं | २२५/-६९९/ विविध वनस्पतिकायस्थ -५५६ | अज्ञानादि-वाद, भवभ्रमण हेतुः उत्पत्ति, एवं तस्य अनासक्ति-उपदेशः, आहारविधिः, 0 अध्ययनं-१३ यथातथ्यं जीवोत्पत्तिः, तस्य आहार -५७९ मोक्ष एवं बन्धस्वरूपम्. | एवं शरीर वर्णनम् | मदत्यागौपदेशः, 0 अध्ययनं-४ प्रत्याख्यानं । ३९१ 0 अध्ययनं १४ ग्रन्य: ।२६१-७०४ा अप्रत्याख्यान स्वरूपम्, अपरिग्रह ब्रह्मचर्यादि उपदेशः प्रत्याख्यान हेतुः षड्प्रश्नोत्तर विधिः, भाषाविवेकः जिवनिकाय हिंसा विरमणं सूत्रस्यउच्चारणं एवं अर्थ अध्ययनं-५ आचारश्रुतं प्रतिपादनं -७३७ अनेकान्त वचनप्रयोगअध्ययनं-१५, आदानं ।२७३, करणम्, जीव अजिव आदि उपायाः, भवभ्रमण तत्वस्य अस्तित्व स्वीकारः निषेध हेतुः अध्ययनं-६ आर्द्रकीयं ४१८ अध्ययनं-१६ गाथा |२८४ --७९२ | गोशालक एवं आर्द्रकुमारस्य -६३२ अनगार स्वरूप परस्पर वार्ता, शाक्य भिक्षु द्वितीयः श्रुतस्कन्धः २९० सार्धम् आर्द्रकुमारस्थ संवादः अध्ययनं १ पुण्डरिक अध्ययन- नालंदीयं -६४७ पुण्डरिक उद्धरण दृष्टान्तः |-८०६| पेढालपुत्र एवं गौतम स्य एवं तदभावस्य कथनं, परस्पर वार्ता । देशात्मपञ्चमहाभूत-कारणिकआदि वाद कथन ४०२ ६ ki माध a Serving jinshasan 083466 gyanmandir@kobatirth.org Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 484