Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ उपोद्घात् नियुक्तिः ॥४ ॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । ___ संठाणाण य भणिओ संजोगेणं बहुविगप्पो ।। एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगः प्रत्येकं वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्द्धा, तथा ताल्चोष्ठपुटव्यापाराघभिनिवर्तयश्च, अन्येऽपिच पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी - ॥१॥ छाया य आयवो वा उज्जोओ तहय अंधकारो य। एसो उ पुग्गलाणं परिणामो फंदणा चेव ।। ॥२॥ सीया नाइपगासा छावा नाइच्यिा बहुविगप्पा । उण्हो पुणप्पगासो नायव्वो आयवो नाम ।। ॥३॥ नवि सी नवि उण्हो समो पगासो य होइ उज्जोओ। ___ कालं मइलं तमंपिय वियाण तं अंधयारंति ।। दव्वस्स चलण पप्फंदणा र सा पुण गई उ निद्दिठा । वीससपओगमीसा अत्तपरेणं तु उभओवि ।। तथाऽभेन्द्रधनुर्विधुदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानितद्विनसाकरणमिति गतं द्रव्यकरणम्, इदानी क्षेत्रकरणाभिधित्सयाऽऽहनि. [९] न विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावण्णं उच्छुकरणमादियं बहुहा ।। वृ. 'क्षि निवासगत्योः अस्मादधिकरणे ष्ट्रना क्षेत्रमिति, तञ्चावगाहदानलक्षणमाकाशं, तेनचावगाहदानयोग्येन विना न किञ्चिदपि कर्तुशक्यत इत्यतः क्षेत्रेकरणं क्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृतमाकाशमुत्पादिते विनष्टमिति । यदिवा 'व्यञ्जनपर्यायापन्नं' शब्दद्वाराऽऽयातम् ‘इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति । साम्प्रतं कालकरणाभिधित्सयाऽऽहनि. [१०] कालो जो जावइओ जं कीरइ जंमिमि कालंमि । ओहेण नामओ पुण करणा एक्कारस हवंति ।। वृ.कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति-'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-षष्टयुदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,यद्वा-यत्यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम्, एतदोघतः, नामतस्त्वेकादश करणानि । नि. [११] बंव च बालवं चेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 484