Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
सूत्रकृताङ्ग सूत्रम् १/-1-1-नि. [६]
स्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावानौत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम् ।
उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाथुत्तरकरणं, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्थेन प्रकारान्तरेण दर्शयति-'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौषधादिभि पाटवाघापादनमुत्तरकरणमिति । साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह-- नि. [७] संघायणे य परिसाडणा व मीसे तहेव पडिसेहो।
पडसंखसगडथूणाउड्ढतिरिच्छादिकरणं च ।। वृ. संघातकरणम् आतानवितानभूततन्तुसंधातेनपटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिष्वकरणं-स्थूणादेरूतिरश्चीनाद्यापादनमिति ॥ प्रयोगकरणमभिधाय विम्रसाकरणाभिधित्सयाऽऽहनि. [८] खंधेसुदुप्पएसादिएसु उब्भेसु विन्जुभाईसु ।
निफन्नगाणि दव्वाणि जाण तं वीससाकरणं ॥ वृ. विनसाकरणं साद्यनादिभेदात्रि, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानवेधेनावस्थानम, अन्योऽन्यसमाधानाश्रयणाच्चसत्यप्यनादित्वेकरणत्वाविरोधः, चपिद्रव्याणां चद्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा।
बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलधुशब्दरूपइति, तत्र बन्धः स्निग्धरूक्षत्वात्, गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामःखण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादेस्वरूपप्रतिपादकं चेदंगाधाद्वयम्, तद्यथा ॥१॥ 'खंडेहि खंडभेयं पयरमेयं जहब्भपडलस्स।
चुण्णं चुण्मियभेयं अनुतडियं वंसवक्कलियं ।। ॥२॥
दुर्भुमि संमारोहे भेए उक्केरिया य उक्केरं।
वीससपओगमीसगसंधायविओग विविहगमो ।। वर्णपरिणामः पञ्चानांश्वेतादीनां वर्णानांपरिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, ताश्चेमाः॥१॥ 'जइ कालगमेगगुणं सुक्किलयंपि य हविज्ञ बहुयगुणं ।'
__ परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ।। ॥२॥ जइ सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य ।
परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं ॥ ॥३॥ जइ सुकं एक्कगुणं कालगदबपि एक्कगुणमेव ।
___ कावोयं परिणामंतुल्लगुणत्तेण संभवइ । ॥४॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो।
एकत्तीसं भंगा सव्वेवि य ते मुने यव्वा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 484