Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 3
________________ सूत्रकृताङ्गसूत्रम् सूत्रकृताङ्गसूत्रस्य विषयानुक्रमः मूलाङ्काः-८०६, नियुक्ति गाथाः-२०५ मूलाङ्काः विषयः पृष्ठाङ्क: मूलाङ्काः विषयः पृष्ठाङ्क: १६ १३४ १४८ -८८ प्रथमः श्रुतस्कन्धः | १२ |-२४६/ उद्देशकः ४ यथास्थित- | १०६ अध्ययनं-१ समयं | अर्थप्ररूपणं १-२७ उद्देशकः-१ पञ्चमहाभूतः, १७ प अध्ययनं-४ स्त्रीपरिज्ञा ११३ आत्माद्वैत, देहात्म, अकारक, | -२९९ उद्देशकः-१-२ स्त्री परिषहः | ११७ आत्मषष्ठ एवं अफलवादः अध्ययन-५ नरकविमक्तिः |-५९ | उद्देशकः२ नियति, अज्ञान, | ३७ |-३२६ उद्देशकः-१ नरकवेदना १४० ज्ञानं एवं क्रिया - वादः |-३५१ उद्देशकः-२ चतुर्गतिभ्रमणं -७५ उद्देशकः-३ जगत्कर्तृत्व, | ४९ / 0 अध्ययन-६ वीरस्तुतिः १५४३ त्रैराशिक एवं अनुष्ठान वादः ३८० महावीरप्रमोः गुणवर्णनम् उद्देशकः-४ लोकवादः, ५७ | 0 | अध्ययन-७ कुशील परिभाषा | १६५ असर्वज्ञवादः, अहिंसा, -४१० हिंसा एवं तत् कर्मफलं, चर्या आदि बोधि दुर्लभत्वम्, | D अध्ययनं-२ वैतालीयं । स्वसमय-परसमय वर्णनम्, -११० उद्देशकः-१ मनुष्यभवस्य आहार विधिनिषेधः दुर्लभ , मोहादि निवृत्तिः | अध्ययन ८ वीर्य प्रथमंमहाव्रतम्, आटि --४३६ | धीर्यस्यभेदवर्णनम्, बाल |-१४२ / उद्देशकः-२ परिपह- कषाय- | १ एवं पण्डित वीर्यम् जयः परिग्रह परिचयादि- 10 | अध्ययन धर्म १८९ निषेधः, समितिवर्णनम् ४७२ | धर्म स्वरूपं, हिंसाटि पञ्च |--१६४ उद्देशकः-३ मुक्तिहेतुः, कस्य ल्यागस्य उपदेशः महाव्रतमाहात्म्यं, कर्म फल अनाचार न्यागः, गंवर एवं निर्जगदिः प्रयच्याविधान अध्ययन- उपसर्गः MOअअयनं १० समाधि: --१८ उद्देशकः १ प्रतिकूल उपसर्गः ५ - ४१.६ प्राणानिपातादि-विरमणं. ....३ दशकः - अनुकल उपसगः आधारमाहार श्रीगंगांतः -२२४ उद्देशकः-३ परवादी बचनात निटानादेःनिषेधः, एकत्यादि |आत्मिकदुःखं 'भावनाम्यरूपम ६४ १७७ ८१ मा Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 484