Book Title: Agam Jyot 1974 Varsh 10
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 184
________________ આગમજાત शौचित्यवारिजलधि - मानतेजोदिवाकर : । पारत्नमहाम्भोधिः, नमस्ते सादा प्रभो! ॥४॥ देवलोकच्युतोऽप्यच्यो, बाल्येऽपि बलिजित्स्तुतः। यौवनं जितमारस्त्व, नमस्ते सर्वदा प्रभो! ॥ ५ ॥ निर्विकारो निराशंसो, विवेकाऽम्बुजभास्करः । गुरुपायाऽब्जमधुपो, नमस्ते सर्वदा प्रभो! ॥६॥ हायन हेमकोटिशो, मार्गणेभ्यो ददौ ध्रुवम् । दाने प्रत्यहमाप्रातः, नमस्ते सर्वदा प्रभो! ॥ ७ ॥ देश राष्ट्र बल कीति धनं धान्यं यशः पशुम् । मोह कुटुम्ब चाऽत्याक्षीः, नमस्ते सर्वदा प्रभो! ॥ ८॥ शरीर जोवतो भिन्न, दर्शयन्निव. दुःसहान् । घोरान् सोढोपसर्गान, नमस्ते सर्वदा प्रभो! ॥ ९ ॥ अनुकूलैः प्रतीपैर्ना-ऽचालीघोरपरीष है: । क्षुदायेदे वतोदीर्णः, नमस्ते सर्वदा प्रभो! ॥ १० ॥ सुवर्णच्छेदतापाभ्या-मिवात्मा शोधितोऽनधः । तपसा संयमोत्केन, नमस्ते सर्वदा प्रभो! ॥ ११ ॥ ॥ श्री वर्तमान-तीर्थस्तवः ॥ सम्मेतेऽवन्तिपुर्या' गजपुरि कपिले स्तम्मने केशरीये, चम्पापापायुगेऽण्टापदि मगसिपुरे भण्डुकेऽप्यन्तरीक्षे । सिद्धादावर्बुदेवाऽवलगढसहिते" मण्डपे राणपुर्या, बन्द तीर्थे जिनानां प्रतिकृतिमनि शाश्वतानन्ददात्रीम् ॥१॥ धाणेरे रैवतादावुदयपुरि जिरापल्लीधाम्नि प्रतापे, नाणे बेटे फलोधौ, पगिरिगे माह्मणे सत्यपूर्याम् । भोपाले तारणेऽद्रौ जगडियपुरि बा खेटशङखेश्वरे , वन्दे तीथे जिनानां ॥२॥

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204