Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 6
________________ आवश्यकनियुक्तिविषयानुक्रमः गाथांकः पृष्टांक: गाथांक: पृष्टांक: नतवीरश्रुतदेवतागुरुसाधुर्विवृति प्रतिजानीते। ४८-५२ देवानामवधिः (१) संक्षेपरुच्यनुग्रहाय कृतिः (२) १ ५३ जघन्योत्कृष्टौ प्रतिपात्यप्रातिनी च ।। अथ ज्ञानपञ्चकरूपा नन्दी ।। ५४-५५ स्तिबुकाद्या अवधेराकाराः (प्रयोजनादिचर्चा, मङ्गलत्वसिद्धिः, नामादिल- ५६ देवनारकयोरनुगामी, शेषयोस्त्रिधा क्षणानि, ज्ञानज्ञेययोरैक्यम्) ज्ञानपञ्चकोद्देशः ५७-५८ क्षेत्रद्रव्यपर्यायकाले त्रयस्त्रिशत्सागरान्तर्मुहूर्त (मतिश्रुतयोविशेषः) सप्ताष्टसमयषट्षष्टिसागराणि अवग्रहेहापायधारणाः ६ ५९ द्रव्यादिषु वृद्धिहानी अवग्रहादेः स्वरूपम् ७ ६०-६१ स्पर्धकाः, अनुगामि (३) प्रतिपात्यादयः (३) अवग्रहादेः कालमानम् ७ ६२-६३ बाह्ये उत्पादप्रतिपाती नान्तरे समयेन इन्द्रियाणां प्राप्ताप्राप्तविषयता (नयनमनसोर- ६४ असंख्येयाश्चत्वारश्च पर्यायाः परापरावध्यो: प्राप्यकरिता) ८ ६५ नानुत्तरे विभंग: केवलमिश्रवासितशब्दश्रवणम् ६६ बाह्याभ्यन्तरावधिमन्तः भाषाद्रव्यग्रहण निसर्गों १० ६७ सम्बद्धाऽसंबद्धाववधी ८-९ त्रिविधशरीरे भाषा, चतुर्विधा सा ११ ६८ गत्याद्यतिदेश ऋद्धिकथनप्रतिज्ञा च १०-११ भाषायाः लोकपूत्तिसमयाः ६९-७० आमषौषध्याद्याः (१६) लध्धयः १२ मत्येकाथिकानि (९) १२ ७१-७५ वासुदेवचक्रितीर्थकरबलानि १३-१६ सत्पदप्ररूणादीनि (९) गत्यादीषु (२०) (ज्ञाने ७६ चारित्रवतां नरक्षेत्रविषयं मनःपर्यायम् व्यवहारनिश्चयो) मतिज्ञानस्योपसंहारः, श्रुतस्य ७७ केवलज्ञानस्वरूपम् प्रतिज्ञा ____ ७८ प्रज्ञापनीयदेशना, वाग्योगश्च सा १७ यावदक्षरसंयोगं श्रुतप्रकृतिरिति स्वान्यानुयोगित्वाच्छ तेनाधिकारः १८ श्रुतचतुर्दशभेदकथनप्रतिज्ञा ।। इति ज्ञानपञ्चकरूपा नन्दी ।। १६-२० श्रुतभेदकथनं उछ्वसिताद्यनक्षरश्रुतम् २१-२२ आगमकारणशुश्रूषादिबुद्धिगुणाष्टकम् || अथ उपक्रमादि ।। २३ श्रवणविधिः मूकादिकः (७) १८ ८०-८३ आवश्यकनिक्षेपाः अगीतासंविग्नदृष्टान्तः, आव२४ व्याख्यानविधिः सूत्रार्थादिकः (३) श्यकार्थिकानि १०, अथॉधिकारः, सभेदा उपक्रम २५-२६ अधिरसंख्यभेदो भवगुणप्रत्ययौ ततश्चतुर्दश (ब्राह्मण्यादिदृष्टान्ताः) निक्षेपानुगमाः, उपोद्घाभेदाः ऋद्धिप्राप्ताश्च । तनियुक्ती मङ्गलं प्रतिज्ञा च (तीर्थस्वरूपम्) ३९ २७-२८ अवधौ क्षेत्रादि (१४) प्रतिपत्तयः १६ ८४-८६ प्रावश्यकादि (१०) शास्त्रनियुक्तिप्रतिज्ञा ४१ २९ अवधिनिक्षेपाः (७) ८७ सामायिकनियुक्तिप्रतिज्ञा (द्रव्यपरम्परदृष्टान्तः) ३० जघन्यावधिक्षेत्रम् २० ८८ नियुक्तिस्वरूपम् ३१ उत्कृष्टावधिक्षेत्रम् २० ८९-९२ गणधरकृता सूत्ररचना तत्प्रयोजनं च ३२-३५ अवधेः क्षेत्रकालप्रतिबन्धः । (मध्यमः) २१ ९३ श्रुतज्ञानं तत्सारश्च, तत्सारो निर्वाणम् ३६-३७ द्रव्यादिवृद्धिप्रतिबन्धास्तत्सूक्ष्मता च २१ ९४-९६ नासंयमिनः श्रुतान्मोक्षः, वायुहीनपोतवत् ३८ अवधेः प्रारम्भसमाप्तिद्रव्यम् २२ ६७ अचरणो बुडति ३९-४० औदारिकादिवर्गणा: (१९) २२ ९८-९९ अन्धस्य दीपकोटिवदचरणस्य मुधा श्रुतं, चक्षु४१ गुरुलध्वगुरुलघुद्रव्याणि मतो दीपवत्सचरणस्य सफलम् ४२-४३ द्रव्यक्षेत्रकालप्रतिबन्धोऽवधेः २४ १०. चन्दनगर्दभवदचरणो ज्ञानी ४४-४५ परमावधेव्यक्षेत्रकालभावाः २५ १०१-१०२ एकैकेन विना हते ते पङ्ग्वन्धवत्, संयोगेन ४६-४७ नारकतिरश्चोरवधिः फलम् २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 340