Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 11
________________ गाथांक: ८७६-८७९ लोकसङ्क्षेपः धर्मयचिरनाकुट्टपाम्, इलापुत्रः परिज्ञायां प्रत्याख्याने लि ॥ इत्युपोद्घातनिर्युक्ति ॥ ॥ अथ सूत्रस्वरूपम् ॥ ८८०-८८६ सूत्रस्वरूपं, दोषाः गुणा: ( ८-६) ॥ इति सूत्रस्वरूपम् ॥ पुष्टांकः ॥ अथ नमस्कारव्याख्याः ॥ ८८७ नमस्कारे उत्पत्तिनिक्षेपपदपदार्थप्ररूपणावस्त्वापत्रसिद्धिमप्रयोजनफलानि (११) ८८८-८९० पानिंगमेऽनुत्पन्नः शेषाणां समुत्थानवाचना लब्धित उत्पन्नः, ऋजावनाद्य, शेषा लब्धि मन्वते, निह्नवादि द्रव्ये ( द्रमकदृष्टान्तः) नैपातिकात् द्रव्यभावसङ्कोचः ९१-९०२ कि कस्य केन कियच्चिरं कतिविसत्पदार्थीन्द्रियादिषु नवपदा आरोपणाचजनापृच्छादानापिनाभिः पञ्च धमिति पदा विधा प्ररूपणा ९०३ मार्गाद्या नमस्कारहेतवः ९०६ २६ महासाचं वाहत्वादि दृष्टान्ताः सविशेषाः, रागद्वेषकषायेन्द्रियाणि (सदृष्टान्तानि कषायनिक्षेपाः (८) (वण्णयमाणा च परसहोपसर्गा ) ( श्लोका दृष्टान्तानि च ) अच्छब्दनिरुक्तिः, तन्नमस्कारफलम् ९२७-३० कर्मशिल्पादिभिः (११) सिद्धनिक्षेपाः, कर्मशिल्पयोद, सह्यगिरिसिद्धः कोकासो वर्द्धकिश्च दृष्टान्ती ९३१-९३३ विद्यामन्त्रयोविशेषः, आर्यखपुटस्तम्भाकर्षकदृष्टान्तो ९३४ - ९३६ योगे प्रार्यसमितः आगमे गौतम, अर्थ मम्मणः, यात्रायां त्रुटित. ९३७९५१ बुद्धिसिद्धलक्षणम् श्रौत्पत्तिक्यादिभेदाः सागानि दृष्टान्ताश्च भरतशिलावण्यवृक्षाचा (१६) भरतशिलामेषाद्याः (२६) निमित्तार्थशास्त्राद्या: (१४) सुवर्णकारकर्मकाया: (१२) अभयाद्याः (२२) दृष्टान्ताः Jain Education International २४९ २४९ २५० ( ६ ) २५२ २५३ २५६ २५६ २७२ २७४ २७५ २७६ गाथांक: ९५२ तपः सिद्धे दृढप्रहारी ९५३ ९५९ सिद्धस्य निरुक्तिः समुद्घातः अलाबुकादिवद्गतिः, अलोके स्खलनेत्यादि ९६०-९१२ सिद्धशिलावर्णनं सिद्धावगाहनादेशप्रदेशस्पर्शलक्षणसुख (म्लेच्छदृष्टान्तः) एकार्थिक (८) नमस्कारफलानि ९९३ - ९९९ आचार्यनिक्षेपा: ( ४ ) १०००-१००७] उपाध्याय निशेषाः (४) सरार्वादि १००८ - १०१७ साधोनिक्षेपाः, स्वरूपादि १०१८ १०२१ पञ्चविधत्वे कमे च समाधानम् १०२२ -१०२४ प्रयोजनफले, कर्मक्षयादि, अर्थकामादि (८) (त्रिदण्डादिदृष्टान्ताः ५) ॥ इति नमस्कारव्याख्या || १०२५-२६ नन्यनुयोगोपताना पञ्चमं पठित्वा सूत्रारम्भः पृष्टांक: २९२ ॥ अथ सामयिकव्याख्या || १०२७-२८ सूत्रस्पर्श करणभयान्तसामायिक सर्ववर्ज्ययोगप्रत्याख्यान यावज्जीवत्रिविधानां निरूपणमू १०२९-१०२८ क्षेत्रकालकरणे, जीवभावकरणे बूते बढ़ाबद्ध निशीथानिशीथे ( अनादेशाः, द्वैपायनाः ) नोते मुणे तपः संयमी योजनाय मनोवाक्काया: ( ४-४-७ ) अधिकारश्च १०३९ कृताकृतं केन केषु कदा नयः कतिविधं कथं द्वाराणि १०४०-४१ देशविचातिशुद्ध कारलाभः १०४२-४४ साम्न एकाधिकानि (सामरामसम्यगिकाः) निक्षेपाञ्च प्रत्येकस्य द्रव्ये शर्करालायोगचितयः भावे दुःखाकरणं माध्यस्थ्यं ज्ञानादि तत्प्रोत १०४५ सामायिकैकार्थिकानि १०४६-४८ कर्त्ताऽऽत्मा, कर्म सामायिक करणमात्मा १०४९ सर्वनि (७) १०५०-५१ क्रोधोदयो वज्यंः, सम्यक्त्यादि शस्तो योगः १०५२-५३ प्रत्याख्याननिशेषाः (६) १०५४-५५ पाण्डवार्थ: जीवनिक्षेप: पोमेधाः For Private & Personal Use Only " २९२ २९५ २६६ ३०० ३०१ ३०९ ३१० ३११ ३११ ३१५ .३१६. ३१६ ३२० ३२१ ३२२ ३२४ ३२४ ३२५ ३२६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 340