Book Title: Agam 26 Prakirnak 03 Maha Pacchakhana Sutra
Author(s): Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 107
________________ 10 : MAHĀPACCAKKHĀNA PAINNAYAM SALLUDDHARANAPARŪVANĀ Na hu sijjhai sasallo, jaha bhaniyam sāsane dhuyarayānam Uddhariya savvasallo, sijjhai jīvo dhuyakileso || 24 || Subahum Nissallā pi 'bhāvasallam, je āloyanti gurusagāsammi santhāragamuventi, ārāhagā honti || 25 || Appam pi bhāvasallam, je ņā'loyanti gurusagāsammi Dhantani pi suya samiddhā, na hu te ārāhagā honti || 26 | Na vi tam sattham va visam va, duppautto va kunai veyālo Jantami va duppauttam, sappo va pamāyao kuddho || 27 ||| Jam kunai bhāvasallam, anuddhiyam uttimatthakālammi Dullambhabohiyattani, anantasamsāriyattani c a || 28 || To uddharanti gāravarahiyā, mūlam punabbhavalayāṇam | Micchādanisanasallam, māyāsallani niyānamica || 29 || I 'sallam āloeūna guru", Pu. Sā. I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170