SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 10 : MAHĀPACCAKKHĀNA PAINNAYAM SALLUDDHARANAPARŪVANĀ Na hu sijjhai sasallo, jaha bhaniyam sāsane dhuyarayānam Uddhariya savvasallo, sijjhai jīvo dhuyakileso || 24 || Subahum Nissallā pi 'bhāvasallam, je āloyanti gurusagāsammi santhāragamuventi, ārāhagā honti || 25 || Appam pi bhāvasallam, je ņā'loyanti gurusagāsammi Dhantani pi suya samiddhā, na hu te ārāhagā honti || 26 | Na vi tam sattham va visam va, duppautto va kunai veyālo Jantami va duppauttam, sappo va pamāyao kuddho || 27 ||| Jam kunai bhāvasallam, anuddhiyam uttimatthakālammi Dullambhabohiyattani, anantasamsāriyattani c a || 28 || To uddharanti gāravarahiyā, mūlam punabbhavalayāṇam | Micchādanisanasallam, māyāsallani niyānamica || 29 || I 'sallam āloeūna guru", Pu. Sā. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy