Book Title: Agam 26 Prakirnak 03 Maha Pacchakhana Sutra
Author(s): Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 121
________________ 24 : MAHĀPACCAKKHĀŅA PAIṆNAYAM Pamhā Sukkä lesā, jhāṇāim dhamma-sukkaim | Uvasampanno jutto, rakkhämi mahavvae pañca || 72 || Teu Manasā maņasaccaviū, vāyāsacceṇa karanasaccena | Tiviheņa vi saccaviū, rakkhāmi mahavvae pañca || 73 || Sattabhayavippamukko, cattāri nirumbhiūṇa ya kasãe | Atthamayatthāṇajadho, rakkhāmi mahavvae pañca || 74 || 'Guttio samiī-bhāvaṇāo nāṇam са damsanami ceva 1 Uvasampanno jutto, rakkhāmi mahavvae pañca || 75 || Evam tidandavirao, tikaranasuddho tisallanissallo Tivihena appamatto, rakkhāmi mahavvae pañca || 76 || GUTTI-SAMIIPAHAṆṆAPARŪVAṆĀ Sangam parijāṇāmi, sallam tivihena uddhareūņam Guttio samilo, majjham tāṇam ca saranam ca || 77 || TAVAMĀHAPPAM Jahakhuhiyacakkavāle poyam rayaṇabhariyam samuddammi | kayakaraṇā buddhisampannā || 78 || Nijjāmagā dharenti, 1 Sammattam guttio samiño bhāvaṇão nāṇam ca uvasam", Ham. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170