SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 24 : MAHĀPACCAKKHĀŅA PAIṆNAYAM Pamhā Sukkä lesā, jhāṇāim dhamma-sukkaim | Uvasampanno jutto, rakkhämi mahavvae pañca || 72 || Teu Manasā maņasaccaviū, vāyāsacceṇa karanasaccena | Tiviheņa vi saccaviū, rakkhāmi mahavvae pañca || 73 || Sattabhayavippamukko, cattāri nirumbhiūṇa ya kasãe | Atthamayatthāṇajadho, rakkhāmi mahavvae pañca || 74 || 'Guttio samiī-bhāvaṇāo nāṇam са damsanami ceva 1 Uvasampanno jutto, rakkhāmi mahavvae pañca || 75 || Evam tidandavirao, tikaranasuddho tisallanissallo Tivihena appamatto, rakkhāmi mahavvae pañca || 76 || GUTTI-SAMIIPAHAṆṆAPARŪVAṆĀ Sangam parijāṇāmi, sallam tivihena uddhareūņam Guttio samilo, majjham tāṇam ca saranam ca || 77 || TAVAMĀHAPPAM Jahakhuhiyacakkavāle poyam rayaṇabhariyam samuddammi | kayakaraṇā buddhisampannā || 78 || Nijjāmagā dharenti, 1 Sammattam guttio samiño bhāvaṇão nāṇam ca uvasam", Ham. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy