Book Title: Agam 26 Prakirnak 03 Maha Pacchakhana Sutra
Author(s): Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 119
________________ 22 : MAHĀPACCAKKHĀNA PAINNAYAM Jā kāi patthanão kaya mae rāga-dosavasaenam I Padibandhena bahuvihami, tam ninde tam ca garihāmi || 65 ||| Hantūņa mohajālam, chettuna ya atthakammasankaliyam | Jammana-maranarahattam, bhettūna 'bhavāo muccihisi ||66 !! Pañca ya mahavvayāim, tiviham tivihena āruheūnami Mana-vaya-kāyagutto, sajjo maranami padicchijjā || 67 || PAÑCAMAHAVVAYRAKKHĀPARŪVANĀ Koham mānam māyam lohami, pijjam taheya dosam ca| Caiūna appamatto, ralkhāmi mahavvae pañca || 68 || Kalaham abbhakkhānam, pesuņam pi ya parassa parivāyam | Parivajjanto gutto, rakkhāmi mahavvae pañca || 69 || Pañcendiyasamvaranam, pañceva nirumbhiūņa kāmagune | ?Accāsātanabhío, rakkhāmi mahavvae pañca || 70 ||| Kinhā nīlā Parivajjinto kāū gutto, lesā, jhānāim atta-roddāini ! rakkhāmi mahavvae pañca || 71 ||| i "vā vimu', Sā. | "sāyana", except Sam.! vajjanto, except Sam | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170