Book Title: Agam 26 Prakirnak 03 Maha Pacchakhana Sutra
Author(s): Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 111
________________ 14 : MAHĀPACCAKKHĀNA PAINNAYAM Rāgena va dosena va, pariņāmena va na dūsiyani jami tu! Tami khalu paccakkhānam, bhāvavisuddham muneyavvami || 36 || NIVVEOVAESO Pīyani thanayacchīram, sāgarasalilāu bahutaram hojjā 1 Samsārammi anante, māīnam a nnamannānam || 37 || Bahuso vi 'eva runnam Nayanodayam pi jānasu, puno puno tāsu tāsu jāīsu i bahuyayaram sāgarajalão || 38 || Natthi kira so paeso loe, Samsāre samisaranto jattha, vālaggakodimitto vil na jāo mao vā vi || 39 || Culasīī kila loe’, joņīņam pamuhasayasahassāimi Ekkekkammi ya etto, anantakhutto samuppanno || 40 || PANDIYAMARANAPARŪVAŅĀ Uddhamahe tiriyammi ya, mayāim bahuyāim bālamaraņāim To tāini sambharanto, Pandiyamaranam marīhāmi || 41 || Māyā mi tti piyā me, bhāyā bhagini ya putta dhīyā' ya| Eyāimi sambharanto, Pandiyamaranam marīhāmi |42 || vi mae ru", Sā. ? loe jonīpamuhāini saya", Sā. ! miyāim, Pu. dhūyā, Pu. Sā. 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170