Book Title: Agam 12 Upang 01 Aupapatik Sutra Ovaiyam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 16
________________ पृ० ११६ पृ० २५८ जंबुद्दीपण्णत्ती २१६५ २१८३ ३। १७८ " जंबुद्दीवपण्णत्ती वृत्ति शा० वृ० पत्र १४ 21 }" " 12 "" " शा० वृ० पत्र १४३ 27 शा० वृ० पत्र १५४ शा० वृ० पत्र १५५ पत्र २ पत्र २ पत्र २ पत्र ३ "पत्र ३ शा० वृ० पत्र २६४ Jain Education International शा० वृ० पत्र ३२५ सूरपण्णत्ती वृत्ति पत्र २ १६ एवं जहा उषवाइए तहा भाणियव्वं" इति एवं यथा श्रपपातिके ग्रन्थे तथा वक्तव्यम् । तच्च एवं इत्यादिरूपा धर्मकथाऔपपातिकग्रन्थादव सेया एवं जाव णिग्मच्छर जहा ओववाइए जाव आउल बोलबहुलं एवं जहा ओवाइए रुच्चेव अणगारवणओ जाव उड्ढ जाणू एवं ओववाइयगमेणं जाव तस्स "वणओ" त्ति ऋद्धस्तिमितसमृद्ध इत्यादि औपपातिकोपाङ्गप्रसिद्धः समस्तोपि वर्णको द्रष्टव्यः चिरातीतमित्यादिर्वर्गकस्तत्परिक्षेषि वनखण्डवर्ण सहित ओपपातिकतोऽवसेयः "वृण्णओ" ति अत्र राजा "महिमवन्तमहन्ते" त्यादिको राज्ञाश्च "सुकु. मालपाणिपाये" त्यादिको वर्णकः प्रथमोपगप्रसिद्धोऽभिधातव्यः यथा च समवसरणवर्णक तथोपपातिकस्थादव से यं "तए गं मिहिलाए णयरीए शिघाडगे त्यादिकं "जाव" पंजलिउडा पज्जुवासंती” ति पर्यन्तमोपपातिक गतमवगन्तव्यम् एवोपाङ्गादव गन्तव्यमिति "यथोपपातिके" एवं यथा प्रथमोपागे गमश्चार्य निपातः, औपपातिक पपातिके सर्वोणगारवर्णकस्तथाऽत्रापि वाच्यः कियद्यावदित्याह -- ऊर्ध्वजानुनी येषां ते ऊर्ध्वजानवः अत्र यावत्पदसंग्राह्यः "अप्पेगइया दोमासपरिआया" इत्यादिकः औपपातिकग्रन्थो विस्तरमयान्न लिखित इत्यवसेयम् एवमुक्तक्रमेण औपपातिकगमेन - प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाः वृक्षवर्णनं प्रथमोपाङ्गतो ऽवसेयम् यावच्छब्देनोपपातिकग्रन्थप्रतिपादितः समस्तोपि वर्णकः आइन्नजणसमूहा" इत्या दिको द्रष्टव्यः तस्यापि चैत्यस्य वर्णको वक्तव्यः स चौपपातिकग्रन्थादवसेयः तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः समवसरणवर्णनं च भगवत औपपातिकग्रन्यादवसेयम् "बहवे जग्गा भोगा" इत्याद्योपपातिक अन्योक्तम् अत्र यावच्छन्दादिदमोपपातिकग्रन्थोक्तं द्रष्टव्यम् For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 412