Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 13
________________ (११) श्री निवागसूर्य पढमां सुयवबंधो१ अज्झवणं मियाउत (3) ********** गोयमाई ! समणे भगवं महावीरे भगवं गोतमं एवं व० एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे सयदुवारे णामं कारे होत्था रिद्धत्थिमित० वण्णओ, तत्थ णं सयदुवारे णगरे धणवती नामं राया होत्था, तस्स णं सयदुवारस्स नगरस्स अदूरसामंते बाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे णामं खेडे होत्था रिद्ध०, तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि होत्था, तन्थ णं विजयवद्धमाणे खेडे एक्काई नाम रट्टकूडे होत्या अहम्मिए जाव दुप्पडियाणंदे, से णं एक्काई रट्ठकूडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं आहेवच्चं जाव पालेमाणे विहरति, तते णं से एक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिज्जेहि य भेज्जेहि य कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथकोद्वेहि य ओवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरति, तते णं से एक्काई रट्ठकूडे विजयवड्ढमाणस्स खेडस्स बहूणं राईसर० जाव सत्थवाहाणं अण्णेसिं च बहूणं गामेल्लगपुरिसाणं बहूसु कज्जेसु कारणेसु य संतेसु य गुज्झेसु य निच्छएसु य ववहारेसु य सुणमाणे भणति न सुणेमि असुणमाणे भणति सुणेमि एवं परस्समाणे भासमाणे गेण्हमाणे, जाणमाणे, तते णं से एक्काई रट्ठकूडे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं पावं कम्मं कलिकलुस समज्जिणमाणे विहरति, तते णं तस्स एगाइयस्स रट्ठकूडस्स अण्णया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तं०-सासे कासे जरे दाहे कुच्छिसूले भगंदरे । अरिसे अजीरते दिट्ठी मुद्धसूले १० अकारए || २ || अच्छिवेयणा कण्णवेयणा कंडू दओदरे कोढे १६, तते गं से एक्काई रट्ठकूडे सोलसहिं रोगातंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सहावेति त्ता एवं व० गच्छह णं तुब्भे देवाणुप्पिया ! विजयवड्ढमाणे खेडे संघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वयह एवं खलु देवाणुप्पिया ! एक्काई० सरीरगंसि सोलस रोगायंका पाउब्भूता सासे कासे जरे जाव कोढे तं जो णं इच्छति देवाणुप्पिया ! वेज्जो वा वेज्जपुत्तो वा ओवा जायत्तो वा तेगिच्छिओ वा तेइच्छियपुत्तो वा एगातिस्स तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तते तस्स णं एक्काई रट्ठकूडे विपुलं अत्थसंपयाणं दलयति, दोच्चंपि तच्वंपि उग्घोसेह त्ता एयमाणत्तियं पच्चप्पिण्ह, तते णं ते कोडुंबियपुरिसा जाव पच्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इ एयारूवं उग्घोसणं सोच्चा णिसम्म बहवे वेज्जा य० सत्यकोसहत्थगया सएहिं सएहिं गेहेहिंतो पडिनिक्खमंति त्ता विजयवद्धमाणस्स खेडस्स मज्झमज्झेण जेणेव एगाइरट्ठकूडस्स गेहे तेणेव उवागच्छंति त्ता एगाइसरीरयं परामुसंति त्ता तेसिं रोगाणं निदाणं पुच्छंति त्ता एक्कातीरट्ठकूडस्स बहुहिं अब्भंगेहिं य उव्वट्टणाहि य सिणेहपाणेहि य वमणेहि य विरेयणाहि य (प्र० सेयणाहि य) अवद्दाहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरूहेहि य सिरोवेधेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणेहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्डं रोयातंकाणं एगमवि रोयायंकं उवसामित्तए णो चेव णं संचाएंति उवसामित्तते, तते णं ते बहवे वेज्जा य वेज्जपुत्ता य० जाहे नो संचाएति तेसिं सोलसण्हं रोयातंकाणं एगमविरोयायकं उवसामित्तए ताहे संता तंता परितंता जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं एक्काई विज्जेहि य० पडियाइक्खिए परियारगपरिचत्ते निव्विण्णोसहभेसज्जे सोलसरोगातंकेहिं अभिभूते समाणे रज्जे य रट्ठे य जाव अंतेउरे य मुच्छिते रज्जं च रटुं च आसाएमाणे पत्थेमाणे पीहेमाणे अहिलसमाणे अट्टदुहट्टवसट्टे अड्ढाइज्जाई वाससयाइं परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्टितीएस नेरइएस णेरइयत्ताए उववण्णे, से णं ततो अणंतरं उव्वट्टित्ता इहेव मियग्गामे नगरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उवबण्णे, तते णं तीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जाव जलंता, जप्पभितिं च णं मियापुत्ते दारए मियाए देवीए कुच्छिसि गम्भत्ताए उववण्णे तप्पभिति च णं मियादेवी विजयस्स खत्तियस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अण्णया कयाई पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए इमे एयारूवे अज्झत्थिते जाव समुप्पण्णे. एवं खलु अहं विजयस्स खत्तियस्स पुव्विं इट्ठ धे (थे) ज्जा सासिया अणुमया आसी जप्पभितिं च णं मम इमे गब्भे कुच्छिसि गब्भत्ताए उववन्ने तप्पभितिं च णं विजयस्स अहं अणिट्ठा जाव अमणामा जाया यावि होत्था, फ्र श्री आगमगुणमजूषा - ७५९

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36