Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 11
________________ *555555555555 ५१वधायन) (3) ॐॐॐॐ मिरि सहदेव सामिस्स णमो । सिरि गाडी जिराउला सव्वोदय पास गहाणं णमो नमोऽत्थुणं समणस्स भगवओ महइ महावीर पद्धमाण सामिस्स । सिरि गोयम- सोहम्माइ सव्व मणहराणं णमो । सिरि सुगुरु देवाणं णमो । 555 श्रीविपाकदशाङ्गम्-फफफ तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था वणओ. पुण्णभहे चेइए वण्णओ. तेण कालेणं० समणस्स भगवाओं महावीरस्स अंतेवासी अनसुहम्मे णामं अणगारे जाइसंपण्णे वण्णओ चोहसपुवी उणाणोवगए पंचहि अणगारसहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं जाव जणव पुण्णभद्दे चेइए अहापडिवं जाव विहरड परिसा निग्गया, धम्मं सोच्चा निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तेणं कालेणं० अज्जसुहम्मस्स अंतेवासी अज्जजंबुणामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठोवगए विहरति, तते णं अज्जजंबूणामं अणगारे जायसड्ढे जाव जेणेव अज्जसुहम्मे अणगारे तेणेव उवागए तिक्खुत्तो आयाहिणपया (१३४) हिणं करेति त्ता वंदति नम॑सति ता जाव पज्जुवासति ता एवं व०- |१| जति णं भंते ! समणेणं भगवया महावीरेणं जाव सपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमट्टे पं० एक्कारसमस्स णं भंते ! अंगस्स विवागसुयस्स समणेण जाव संपत्तण के अट्ठे पं० १, तते ण अज्जसुहम्मे अणगार जंबू अणगारं एवं व० एवं खलु जंबू ! समणेणं जाव संपत्तेणं एक्कारसमस्सअंगस्स विवागसुयस्स दो सुयक्खंधा पं० तं० दुहविवागा य सुहविवागाय, जति णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागस्यस्स दो सुयक्खंधा पं० तं०-दुहविवागाय सुहविवागा य पढमस्स णं भंते! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पं० ? तते णं अज्जसुहम्मे अणगारे जंबूं अणगारं एवं व० एवं खलु जंबू ! समणेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पं० 'मियाउने उज्झियते अभग्ग सगडे वहस्सती नंदी। उंबर सोरियदत्ते य देवदत्ताय अंजू य १० ॥ १ ॥ जति णं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पं० तं० मियाउते जाव अंजू य पडमस्स णं भंते! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अट्ठे पं० ?, तते णं से सुहम्मे अणगारे जंबू अणगारं एवं व०- एवं खलु जंबू ! तेणं कालेणं० मियग्गामेणा नगरे होत्था वण्णओ, तस्स णं मियग्गामस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे णामं उज्जाणे होत्था सव्वोउय० वण्णओ, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था चिरातीए जहा पुण्णभद्दे, तत्थ णं मियग्गामे णगरे विजए णामं खत्तिए राया परिवसति वण्णओ, तस्सणं विजयस्स खत्तियस्स मिया णामं देवी होत्या अहीण० वण्णओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए होत्था जातिअंधे जातिमूए जातिबहिरे जातिपंगुले हुंडे य वायवे, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा, केवलं से तेसि अंगोवंगाणं आगिई आगितिमित्ते, तते णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सितेणं भत्तपाणएणं पडिजागरमाणी विहरति । २ । तत्थ णं मियग्गामे णगरे एगे जातिअंधे पुरिसे परिवसति, से णं एगेणं सचक्खुतेणं पुरिसेणं पुरतो दंडएणं पगडिज्नमाणे २ फुट्टहडाहडसीसे मच्छियाचडगरपहकरेणं अण्णिज्जमाणमग्गे मियग्गामे णगरे गिहे २ कालुणवडियाए वित्ति कप्पेमाणे विहरति, तेणं कालेणं० समणे भगवं महावीरे जाव समोसरिते जाव परिसा निग्गया, तते णं से विजये खत्तिए इमीसे कहाए लट्ठे समाणे जहा कूणिए तहा निग्गते जाव पज्जुवासति. तते णं से जातिअंधे पुरिसे तं महयाजणसद्दं च जाव सुणेत्ता तं पुरिसं एवं व० - किण्णं देवाणुप्पिया ! अज्ज मियग्गामे नयरे इंदमहेति वा जाव निग्गच्छति ?, तते गं से पुरिसे तं जातिअंधपुरिसं एवं व० - नो खलु देवा० इंदमहे जाव निग्गए, एवं खलु देवाणुप्पिया ! समणे जाव विहरति, तते णं एए जाव निग्गच्छंति, तते णं से जातिधपुरिसे तं पुरिसं एवं व०- गच्छामो णं देवाणुप्पिया ! अम्हेवि समणं भगवं जाव पज्जुवासामो, तते णं से जातिअंधपुरिसे पुरतो दंडणं पगड्डिज्नमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागते उवागत्ता तिक्खुत्तो आयाहिणपयाहिणं करोति करेत्ता वंदति नम॑सति नम॑सेत्ता जाव पज्जुवासति, तते णं समणे० विजयस्स० तीसे य० धम्ममाइक्खइ० परिसा जाव पडिगया विजएवि गए । ३ । तेणं कालेणं० समणस्स जेट्ठे अंतेवासी इंदभूती णामं अणगारे जाव સૌજન્ય :- ૫. પૂ. મુનીરાજશ્રી મહાભદ્રસાગરજી મ.સા. પ.પૂ. મુનીરાજશ્રી પૂર્ણભદ્ર સાગરજી મ.સા. ના સંયમ રજત વર્ષની અનુમોદના અર્થે प. पू. मुनीरा मलयसागर म.सा. नी प्रेरणाथी श्री जाडमेर जयनगरछ छैन संघ (रा४.) 5 श्री आगमगुणमजूपा

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36