Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
10
(११) श्री विवामसूयं पढमां सुबंध (0)
******** दढपतिपणे जाव निव्वाघाये गिरिकंदमल्लीणेव्व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमित्ते सत्यवाहे अन्नया कयाई गणिमं च धरिमं च मेज्जं च परिच्छेज्जं च चउव्विहं भंडगं गहाय लवणसमुद्दे पोयवहणेणं उवागते, तते णं से विजयमित्ते तत्थ लवणसमुद्दे पोतविवत्तीए णिब्बुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तते णं तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसरतलवरमाडंबितको डुबियइब्भसेट्ठिसत्थवाहा लवणसमुद्दे पोयविवत्तीए विवत्तियं निब्बुडडभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हत्थिनिक्खेवं च बाहिरभंडसारं च गहाय एगते अवक्कमंति, तते णं सा सुभद्दा सत्थवाही विजयमित्तं सत्थवाहं लवणसमुद्दे पोतविवत्तीए विवत्तियं णिब्बुड्डभंडसारं कालधम्मुणा संजुत्तं सुणेति त्ता महया पतिसोएणं अप्फुण्णा समाणी परसुनियत्ताविव चंपगलता धसति धरणीतलंसि सव्वंगेहिं संनिवडिया, तते णं सा सुभद्दा खत्थवाही मुहुत्तंतरेणं आसत्था समाणी बहूहिं भित्त जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तस्स सत्थवाहस्स लोइयाइं मयकिच्चाई करेति, तते णं सा सुभद्दा सत्थवाही अण्णया कयाती लवणसमुद्दोत्तरणं च लच्छिविणासं च सत्थविणासं च पोतविणासं च पतिमरणं च अणुचिंतेमाणी २ कालधम्मुणा संजुत्ता ॥ ११ ॥ तते णं ते जगरगुत्तिया सुभद्दं सत्थ० कालगयं जाणित्ता उज्झियगं दारगं सातो गिहातो णिच्छभंति त्ता तं गिहं अण्णस्स दलयंति, तते से उज्झिते दारए सातो गिहातो निच्छूढे समाणे वणियगामे नगरे सिंघाडगजावपहेसु जूयखलएसु वेसियाघरएसु पाणागारेसु य सुहंसुहेणं परिवड्ढइ, तते णं से उज्झित दारए अणोहट्टिए अणिवारिए सच्छंदमती सइरप्पयारे मज्जप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्था, तते णं से उज्झियते अण्णया कयाई कामज्झाए गणियाए सद्धिं संपलग्गे जाते यावि होत्था कामज्झयाए गणियाए सद्धिं विउलाई उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तस्स मित्तस्स रण्णो अण्णया कयाई सिरीए देवीए जोणिसूले पाउब्भूते यावि होत्था, नो संचाएति विजयमित्ते राया सिरीए देवीए सद्धिं उरालाई माणुसगाई भोगभोगाई भुंजमाणे विहरित्तए तते णं से विजयमित्ते राया अण्णया कयाती उज्झिययं दारयं कामज्झयाए गणिगाए गेहाओ णिच्छु भायेइ त्ता कामज्झयं णणियं अब्भिंतरियं ठावेति त्ता कामज्झयाए गणिगाए सद्धिं उरालाई जाव विहरति, तते णं से उज्झियए दारए कामज्झयाए गणियाए गिहातो निच्छुभिए समाणे कामज्झयाए गणियाए मुच्छिते गिद्धे गढिते अज्झोववण्णे अण्णत्थ कत्थई सुइं च रतिं च धितिं च अविंदमाणे तच्चित्ते तम्मणे तल्लेसे तदज्झवसाणे तदट्ठोवउत्ते तयप्पियकरणे तब्भावणाभाविते कामज्झयाए गणियाए बहूणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे २ विहरति, तए णं से उज्झियए दारए अण्णया कयाई कामज्झयाए गणिया अंतरं लभेति कामज्झयाए गणियाए गिहं रहस्सियगं अणुप्पविसइ त्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाइं भोगभोगाई भुंजमाणे विहरति, इमं च णं मित्ते राया हाते जाव पायच्छित्ते सव्वालंकारविभूसिते मणुस्सवग्गुरापरिक्खित्ते जेणेव कामज्झयाए गणियाए गिहे तेणेव उवागच्छति त्ता तत्थ णं उज्झिययं दारयं कामज्झयाए गणियाए सद्धिं उरालाई भोगभोगाई जाव विहरमाणं पासति त्ता आसुरुत्ते० तिवलियभिउडिं निडाले साहट्टु उज्झिययं दारयं पुरिसेहिं गेण्हावेति त्ता अट्ठिमुट्ठिजाणुकोप्परपहारसंभग्गहितगत्तं करेति त्ता अवओडगबंधण करेति त्ता एएणं विहाणेणं वज्झं आणावेति, एवं खलु गोतमा ! उज्झियए दार पुरा पोराणाणं कम्माणं जाव पच्चणुभवमाणे विहरति । १२| उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छहिति कहि उववज्जिहिति ?, गोतमा ! उज्झियए दारए पणवीसं वासाइं परमाउं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलभिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववज्जिहिति, से णं ततो अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले वानरकुलंसि वाणरत्ताए उववज्जिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोएसु मुच्छिते गिद्धे गढिते अज्झोववण्णे जाते जाते वानरपेल्लए वहेहिति तं एयकम्मे० कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नयरे गणियाकुलंसि पुत्तत्ताए पच्चयाहिति, तते णं तं दारयं अम्मापितरो जायमेत्तकं वद्धेहिति नपुंसगकम्मं सिक्खावेहिंति, तते णं तस्स दारगस्स अम्मापितरो णिव्वत्तबारसाहस्स इमं एयारूवं णामधेज्जं करेहिति, तं०- होउ णं पियसेणे णामं णपुसए, तते णं से पियसेणे नपुंसके उम्मुक्कबालभावे जोव्वणगमणुप्पते विण्णायपरिणयमेत्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठे उक्किट्ठसरीरे भविस्सति, तते णं से पियसेणे णपुंसए इंदपुरे नगरे बहवे
श्री आगमगुणमजूषा - ७६३
फ्र

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36