Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(११) श्री विवागसूयं पढमो सुयक्खंधो ९ देवदत्ता (१९)
जम्बू ! तेणं कालेरं० रोहीडए नामं णगरे होत्था रिद्ध०, पुढवीवडंसए उज्जाणे धरणे जक्खे वेसमणदत्ते राया सिरी देवी पूसणंदी कुमारे जुवराया, तत्थ णं रोहीडए णगरे दत्ते णामं गहावती परिवसति अड्ढे० कण्हसिरी भारिया तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता नामं दारिया होत्था अहीण० जाव उक्किदुसरीरा, ते काणं सामी समोसढे जाव परिसा निग्गता, तेणं कालेणं० जेट्टे अंतेवासी छट्ठक्खमण० तहेव जाव रायमग्गं ओगाढे हत्ती आसे पुरिसे पासति पुरिसाणं मज्झगयं पासति एवं इत्थियं अवओडगबंधणं उक्तित्तक० जाव सूले भिज्नमाणं पासति, इमे अज्झत्थिए तहेव णिग्गते जाव एवं व०- एसा णं भंते! इत्थिया पुव्वभवे का आसी ?, एवं खलु गोयमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे सुपतिट्ठे णामं णगरे होत्था रिद्ध० मज्जासेणे राया तस्स णं महासेणस्स धारिणीपामुक्खं देवीसहस्सं ओराधे यावि होत्था, तस्स णं महासेणस्स पुत्ते धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्था अहीण० जुवराया, तते णं तस्स सीहसेणस्स कुमारस्स अम्मापितरो अण्णया कयाई पंच पासायवडंसगसयाइं करेति अब्भुग्गत० तते णं तस्स सीहसेणस्स कुमारस्स अण्णया कयाई सासापामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसेणं पाणिं गेण्हावेंसु पंचसयओ दाओ, तते गं से सीहसेणे कुमारे सामापामोक्खेहिं पंचहिं देवीसतेहिं सद्धिं उप्पिं० जाव विहरति, तते से महासेणे राया अण्णया कयाई कालधम्मुणा संजुत्ते, नीहरणं, राया जाते महया०, तते णं से सीहसेणे राया सामाए देवीए मुच्छिते अवसेसा देवीओ णो आढाति जो परिजानाति अणाढायमाणे अपरिजाणमाणे विहरति, तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एक्कूणाई पंच माईसयाई इमीसे कहाए लद्धट्ठाई सवणयाए एवं खलु सहसेणे राया सामाए देवीए मुच्छिते अम्हं धूयाओ नो आढाति नो परिजाणाति अणा० विहरति, तं सेयं खलु अम्हं सामं देविं अग्गिप्पओगेण वा विसप्प० सत्थप्प० जीवियाओ ववरोवित्तए, एवं संपेहेति सामाए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ विहरंति, तते णं सा सामा देवी इमीसे कहाए लट्ठा सवणयाए एवं व० एवं खलु ममं पंचण्हं सवत्तीसयाणं पंच माईसयाई इमीसे कहाए लट्ठाई समाणाई अण्णमण्णं एवं व० एवं खलु सीहसेणे जाव डिजागरमाणीओ विहरंति, तं न नज्जति णं ममं केणति कुमरणेणं मारिस्संतित्तिकट्टु भीया जेणेव कोवघरे तेणेव उवा० ओहय० जाव झियाति, तते णं से सीहसेणे या इमी से कहाए लट्ठे समाणे जेणेव कोवघरे जेणेव सावा श्रेवी तेणेव उवा० त्ता सामं देविं ओहय० पासति त्ता एवं वह किण्णं देवा० ! ओहय० जाव झियासि ?, तते सासामा देवी सीहसेणेण रण्णा एवं वुत्ता समाणा उप्फणउप्फणियं सीहसेणं रायं एवं व० एवं खलु सामी ! ममं एक्कूणपंच सवत्तीसयाणं एक्कूणपंच माईसयाई इ० क० ल० स० अण्णमण्णं सद्दावेति त्ता एवं व० एवं खलु सी० रा० सा० दे० मु० अम्हाणं धूयाओ णो आढा० जाव अंतराणि पहि० विहरंति, तं ण णज्जति० भीया जाव झियामि, तते णं से सीहसेणे राया सामं देविं एवं व० मा णं तुमं देवा० ! ओहत० जाव झियाहि अहं णं तहा घत्तिहामि जहा णं तव नत्थि कत्तोवि सरीरस्स आबा वा पाहे वा भविस्सतित्तिकट्टु ताहिं इट्ठाहिं० समासासेति ततो पडिनिक्खमति त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं व०- गच्छइ णं तुब्भे देवाणु० ! सुपइट्ठस्स नगरस्स बहिया एवं अहं कूडागारसालं करेह अणेगखंभ० पासा० एयमद्वं पच्च०, तते णं ते कोडुंबियपुरिसा करतल० जाव पडि० त्ता सुपइट्ठियनगरस्स बहिया पच्चत्थिमे दिसीभागे एगं महं कूडागारसालं जाव करेति अणेग० पासा० जेणेव सीह० राया तेणेव उवा० त्ता तमाणत्तियं पच्च०, तते णं से सीहसेणे राया अण्णया कयाई एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइसयाई आमंतेति, तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइसयाई सीहसेणं रण्णा आमंतियाई समाणाई सव्वालंकारविभूसिताई जहाविभवेणं जेणेव सुपइट्ठे णगरे जेणेव सीह० राया तेणेव उवागच्छंति, तते णं से सीहसेणे राया एगुणगाणं पंचदेवीसयाणं एगुणगाणं पंचमाइसयाणं कूडागारसालं आवसहं दलयति, तते णं से सीहसेणे राया कोटुंबियपुरिसे सहावेति त्ता एवं व० गच्छह णं तुब्भे देवा० विउलं असणं० उवणेह, सुबहुं पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह, तते णं ते कोडुंबिया तहेव जाव साहरंति, तते णं तासिं एगूणगाणं पंचहं देवीसयाणं एगूणगाई पंच माइसयाई जाव सव्वालंकारविभूसियाइं तं विपुलं असणं० सुरं च० आसादेमाणाइं गंधव्वेहि य नाडएहि य उवगिज्जमाणाई २ विहरंति, तते णं से सीहसेणे राया अड्ढरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति त्ता कूडागारससालाए दुवाराई पिता
五五五五五
cl
फ्र
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36