Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 14
________________ 16055555 (११) श्री विवागस्य पढमा सुयक्बंधो ? अज्झयणं मियाउन नेच्छति णं विजए खत्तिए मम नामं वा गोत्तं वा गिण्हित्तते, किमंग पुण दंसणं वा परिभोगं वा ? तं सेयं खलु ममं एवं गब्भं बहूहिं गब्भसाडणाहि य पाडणाहि य गाणा मारणाहिय साडित्तए वा०, एवं संपेहति त्ता बहूणि खाराणि य तूवराणि य गब्भसाडणाणि य खायमाणी य पीयमाणी य इच्छति तं गब्भं साडित्तए वा०, नां चेवणं से गब्भे सडड वा० तते णं सा मियादेवी जाहे नो संचाएति तं गब्भं साहित्तए वा० ताहे संता तंता परितंता अकामिया असयंवसा तं गब्भं दुहंदुहेणं परिवहति, तस्स णं दारगस्स गब्भगयस्स चेव अड्ड णालीओ अब्भंतरप्पवहाओ, अट्ठ नालीओ बाहिरप्पवहाओ अट्ठ पूयप्पवहाओ अट्ठ सोणियप्पवहाओ दुवे २ कण्णंतरेसु दुवे २ अच्छिंतरेसु दुवे २ नक्वंतरेसु दुवे २ धमणिअंतरेसु अभिक्खणं २ पूयं च सोणियं च परिस्सवमाणीओ २ चेव चिह्नंति, तस्स णं दारगस्स गभगयस्स चेव अग्गिए नामं वाही पाउब्भूते जेणं से दारए आहारेति से णं खिप्पामेव विद्वंसमागच्छति पूयत्ताए सोणियत्ताए य परिणमति, तंपि य से पूयं च सोणियं च आहारेति, तते णं सा मियादेवी अण्णया कयाती णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया जातिअंधे जाव आगितिमित्ते तते णं सा मियादेवी तं दारयं हुंडं अंधारूवं० पासति त्ता भीया० अम्मधातिं सद्दावेति त्ता एवं व० गच्छइ णं देवा० तुमं एयं दारगं एगंते उक्कुरूडियाए उज्झाहि, तते णं सा अम्मधाती मियाए देवीए तहत एतम पडिसुणेति त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ त्ता करयलपरिग्गहीयं जाव एवं व० एवं खलु सामी ! मियादेवी नवण्हं जाव आगितिमित्तं तणं सा मियादेवी तं हुंडं अंधारूवं, पासति त्ता भीया० ममं सद्दावेति त्ता एव व० गच्छ णं तुमं देवा० ! एयं दारगं एगंते उक्कुरूडियाए उज्झाहि, तं संदिसह णं सामी ! तं दारगं अहं एगंते उज्झामि उदाहु मा ?, तते णं स विजए तीसे अम्म० अंतिते सोच्चा तहेव संभते उट्ठाते उट्ठेति त्ता जेणेव मियादेवी तेणेव उवागच्छति त्ता मियं देव एवं व०-देवाणु० ! तुझं पढमगब्भे तं जइ णं तुमं एवं एगंते उक्कुरूडियाए उज्झासि तो णं तुज्झ पया नो थिरा भविस्सति ते णं तुमं एयं दारगं रहस्सियंसि भूमिघरंसि रहस्सितेण भत्तपाणेणं पडिजागरमाणी २ विहराहि, तो णं तुज्झं पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमहं विणएणं पडिसुणेति त्ता तं दार रह० भूमिघर० भत्त० पडिजागरमाणी विहरति, एवं खलु गोतमा ! मियापुत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरति । ५। मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गमिहिति कहिं उवज्जिहिति ?, गोतमा ! मियापुत्ते दारए छव्वीसं वासातिं परमाउयं पालइत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले सीहकुलंसि सीहत्ताए पच्चायाहिति से णं तत्थ सीहे भविस्सति अहम्मिए जाव साहसिते सुबहु पावकम्मं जाव समज्जिणति त्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्ठिईएस जाव उववज्जिहिति से णं ततो अनंतरं उव्वट्टित्ता सरीसवेसु उववाज्जिहिति तत्थ णं कालं किच्चा दोच्चा ए पुढवीए उक्कोसेणं तिन्निसागरोवमठिई० से णं ततो अनंतरं उव्वट्टिता पक्खीसु उववज्जिहिति तत्थवि कालं किच्चा तच्चाए पुढवीए सत्तसागरो० ततो सीहेसु तयाणंतरं चउत्थीए उरगो पंचमीए० इत्थी० छट्टीए० मणुओ० अहे सत्तमाए तत्तो अनंतरं उव्वट्टित्ता से जाई इमाई जलयरपंचिदियंतिरिक्खजोणियाणं मच्छकच्छभगाहमगरसुंसुमारादीरं अद्धतेरसजातिकुलकोडीजोणिपमुहसतसहस्साइं तत्थ णं एगमेगंसि जोणिविहाणंसि अगसयसहस्सक्खुत्तो, उद्दाइत्ता २ तत्थेव भुज्जो २ पच्चायाइस्सति से णं ततो उव्वट्टित्ता एवं चउप्पएस उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिंदिएसु तेइंदिएसु बेइंदिएसु वणप्फतिकडुयरूक्खेसु कडुयदुद्धिएस वाउ० तेउ० आउ० पुढवी अणेगसतसहस्सक्खुत्तो० से णं ततो अनंतरं उव्वट्टित्ता सुपतिट्ठपुरे नगरे गोणत्ताए पच्चायाहिति से णं तत्थ उम्मुक्कबालभावे अण्णया कयाती पढमपाउसंसि गंगाए महाणदीए खलीणमट्टियं खणमाणे तडीए पेल्लिते समाणे कालगते तत्थेव सुपरट्ठपुरे नगरे सिट्टिकुलंसि पुमत्ताए पच्चायाइस्संति से णं तत्थ उम्मुक्क० जाव जोव्वणमणुप्पत्ते तहारूवाणं थेराणं अंतिए धम्मं सोच्चा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति, से णं तत्थ अणगारे भविस्सति ईरियासमिते जाव बंभयारी, से णं तत्थ बहूइं वासाइं सामण्णपरियागं, पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति से णं अनंतरं चयं चइत्ता महाविदेहे वासे जाई इमाई कुलाई भवति अड्ढाई० जहा दढपतिपणे सा चेव वत्तव्वया कलाओ जाव सिज्झिहिति, सेवं भंते १२ त्ति भगवं गोयमे०, एवं खलु जम्बू ! समणेणं भगवता महावीरेणं जाव संपत्तेणं दुहविवागाणं 5 श्री आगमगुणमंजूषा ७६० फ्र ersonal-se 5 5 5 5 5 5 5 5 5 5 5 5 5 5 5

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36