Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 109
________________ 05 (६) णायाधम्मकहाओ प. सु. १८ अ. सुंसमा / १० अ. पुंडरी [१८] 6666666666666666 तं चेव सव्वं भणति जाव अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह । तते णं तं धणं सत्थवाहं दोच्चे पुत्ते एवं वयासी मा णं तातो ! अम्हे जेहं भायरं गुरुं देवयं जीविया तो ववरोवेमो, तुब्भे णं तातो ! ममं जीवियातो ववरोवेह जाव आभागी भविस्सह । एवं जाव पंचमे पुत्ते । तते णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं वयासी मा णं अम्हे पुत्ता ! एगमवि जीवियातो ववरोवेमो, एस णं सुसुमाए दारियाए सरीरए णिव्वाणे जाव जीवविप्पजढे, तं सेयं खलु पुत्ता ! अम्हं सुसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तते णं अम्हे तेणं आहारेणं अवदृद्धा समाणा रायगिहं संपाउणिस्सामा । तते णं ते पंच पुत्ता धणेणं सत्थवाहेणं एवं वृत्ता समाणा एयमट्टं पडिसुर्णेति । तते णं से धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अरणिं करेति, २ सरगं करेति, २ त्ता सरएणं अरणि महेति, २ ता अग्गिं पाडेति, २ अग्गिं संधुक्केति, २ दारुयातिं पक्खिवेति, २ अग्गिं पज्जालेति, २ सुंसुमाए दारियाए मंसं पड़ता मंसं च सोणियं च आहारेति । तेणं आहारेण अवदृद्धा समाणा रायगिहं नयरं संपत्ता मित्त-णाइ [-णियय-सयण-संबंधि-परिजणेण सद्धिं ] अभिसमण्णागता. तस्स य विपुन्नस्स धण-कणग-रयण जाव भागी जाया होत्या । तते णं से धणे सत्थवाहे सुसुमाए दारियाए बहूइं लोइयाइं जाव विगयसोए जाते यावि होत्था । १४०. ते णं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए समोसढे। तए णं धणे सत्थवाहे सपुत्ते धम्मं सोच्चा पव्वइया, एक्कारसंगवीइ, मासियाए संलेहणाए सोहम्मे उबवण्णा, महाविदेहे वासे सिज्झिर्हिति। जहा वि य णं जंबू ! धणेणं सत्थवाहेणं णो वण्णहेडं वा नो रूवहेडं वा णो बलहेडं वा नो विसयहेउं वा सुंसुमाए दारियाए मंस-सोणिए आहारिए नन्नत्थ एगाए रायगिहं संपावणट्टयाए, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियस्स सरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सविप्पजहियव्वस्स नो वण्णहेउं वा नो रूवहेउं वा नो बलहेडं वा नो विसयहेउं वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं अच्चणिज्जे जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं भगवता महावीरेणं अट्ठारसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि । 555 | अट्ठारसमं णायज्झयणं संमत्तं ॥ १८ || एणवीस मं अज्झयणं 'पुंडरीए' १४१. जति णं भंते! समणेणं भगवया महावीरेण अट्टारसमस्स नायज्झयणस्स अयमट्टे पण्णत्ते, एगूणवीसतिमस्स नायज्झयणस्स अट्ठे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे, पुव्वविदेहे वासे, सीताए महाणदीए उत्तरिल्ले कूले, नीलवंतस्स दाहिणेणं, उत्तरिल्लस्स सीतामुहवणसंडस्स पच्चत्थिमेणं, एगसेलगस्स वक्खारपव्वतस्स पुरत्थिमेणं, एत्थ णं पुक्खलावती णामं विजए पण्णत्ते । तत्थ णं पुंडरिगिणी णामं रायहाणी पण्णत्ता णवजोतणवित्थिण्णा दुवालसजोयणायामा जाव पच्चक्खं देवलोगभूया पासातीया दरिसणिज्जा अभिरूवा पडिरूवा । तीसे णं पुंडरिमिणीए उत्तरपुरत्थि दिसीभागे णलिणिवणे णामं उज्जाणे । तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे णामं राया होत्या, तस्स णं परमावती णामं देवी होत्था, तस्सणं महापउमस्सरण्णो पुत्ता पउमावतीए देवीए अत्तया दुवे कुमारा होत्था तंजहा पुंडरीए य कंडरीए य सुकुमालपाणिपाया। पुंडरीए जुवराया। ते णं काणं तेणं समरागमणं, महापउमे राया णिग्गते, धम्मं सोच्चा पुंडरीयं रज्जे ठवेत्ता पव्वतिए, पुंडरीए राया जाते, कंडरीए जुवराया । महापउमे अणगारे चोद्दस पुव्वाई अहिज्जइ, तते णं थेरा बहिया जणवयविहारं विहरंति, तते णं महापउमे बहूणि वासाणि जाव सिद्धे । १४२. तते णं ते थेरा अन्नया कयाइ पुणरवि पुंडरिगिणीए नयरीए णलिणीवणे उज्जाणे समोसढा, पोंडरीए राया णिग्गते, कंडरीए महाजणसद्दं सोच्चा जहा महब्बलो जाव पज्जुवासति, थेरा धम्मं परिकर्हेति, पुंडरीए समणोवासए जाते जाव पडिगते। तते णं से कंडरीए उट्टाए उट्टेति, उट्ठाए उद्देता जाव से जहेयं तुब्भे वदह जं णवरं पुंडरीय रायं आपुच्छामि, तए णं जाव पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तए णं से कंडरीए जाव थेरे नमंसइ, अंतियाओ पडिनिक्खमइ, तमेव चाउग्घंटं आसरहं दुरूहति जाव पच्चोरूहइ, जेणेव पुंडरीए राया तेणेव उवागच्छति, २ करयल जाव पुंडरीयं रायं एवं वयासी एवं खलु देवाणुप्पिया ! मए थेराणं अंतिए धम्मे निसंते, से धम्मे ॐ श्री आगमगुणमंजूषा ६


Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116