Book Title: Agam 06 Ang 06 Gnatadharma Sutra Shwetambar
Author(s): Rai Dhanpatsinh Bahadur
Publisher: Rai Dhanpatsinh Bahadur

View full book text
Previous | Next

Page 10
________________ BEED AREA कालागुरुप्रभृतीनां धूपानां योमधमधायमानोगंध: उद्धृतउद्भूतस्तेनाभिरामं यत्तत्तथेति तत्रकु दुरुकंचौडा तुरुक्क सिल्हकं सुगंध वरगंधगंधिएसदुर्गंधायेवरगंधावासास्तेषा गन्धोयत्रास्ति तत्तथागंधवट्टिभए सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः नडनट्टग जल्लमल्लमुट्ठियवेलंबगपठगकहकलासक आइक्खगलंखमंखत्रण इस बयोणिय भुयग माग परिगए पूर्ववन्त्रवरं भुजगाभुजंगाभोगिन इत्यर्थ:भोजकावा तदर्च्चकाः मागधाभट्ठाः उडजणजाणवयस्स विस्मयकित्तिएवहोर्जनस्य पौरस्यजानपदस्य जनपदभवलोकस्यविश्रु तकीर्त्तिकंप्रतीतख्यातिकं बहुजणस्स आडसग्राडणिज्जे अहोतुर्दातुः श्राहवनीयं सम्प्रदानभूतं पाणिज्जे प्रकर्षेणाहवनीय मितिगमनिका श्रञ्चणिज्जळे चन्दनगंधादिभिः वंदणिज्ज स्तुतिभिः पूर्याणज्जे पुष्पैः सकारणिज्जे वस्त्र सम्माणणिज्जळे बहुमानवि पयतया कप्ल्लाणंमंगलं देवयंचेइयंविण एवं पज्ज वासणिज्ने कल्याणामित्यादिधिया विनयेनपर्युपासनीयं दिव्वेदिव्यं प्रधानं सच्च सत्यं सत्यादेशत्वात् सच्चोवाएसत्यावपातं सत्यसेवं सेवायाः सफलीकरणात् सन्निहियपाडिहेरे विहित देवताप्रातिहार्यं जागसह सभाग पडिच्छए यागा:पूजाविशेषाः ब्राह्मणप्रसिद्धास्तत्सहस्राणा भागमंशं प्रतीच्छति श्राभाव्यत्वात् यत्तथा बहुजणोअच्च इआगम्नपुणभ ह्`चेद्रअं सेणंपुणभट् चेदूए एक महयावगासंडेणं सव्वओसमंतासं परिक्खित्ते सर्व्वतः सर्व्वं दिक्षु स संताद्दि दिक्षुच मेणवण संडेकिरह

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1487