Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 6
________________ जैनागमवारिधि-जैनधर्मदिवाकर-प्रधानाचार्य-पण्डित-मुनिश्रीमदात्मरामजीमहाराजानाम् आचारागसूत्रस्याचार चिन्तामणिटीकायां ...... सम्मतिपत्रम् . . श्रीमल्लब्धसपाचार्यवयंघासीलालजित्कृता श्रीमदाचारागसूत्रप्रथमाध्ययनस्याचारचिन्तामणिवृत्तिःसाकल्येनोपयोगितापूर्वकं कर्णकुहरीकृता, वृत्तिरियं न्यायसिद्धान्तोपेता व्याकरणनियमोपनिबद्धा, तथा च प्रासङ्गिकरीत्या अन्यसिद्धान्तसङ्ग्रहोऽप्यस्यां याथातथ्येनाभासत एव, अपि च निखिला अपि विषयाः सम्यग व्यक्तीकृता लेखकेन, विशेषण प्रौढविषयाणां स्फुटतया गीर्वाणवाण्यां प्रतिपादनम् अधिकतरं मनोरक्षकम् । अत आचार्यमहोदयो धन्यवादमहतीति । आशासे जिज्ञासुमहोदया अस्याः सम्यम् अध्ययनेन जैनागमसिद्धान्तपीयूषं पायं पायं मनोमोदं विधास्यन्तीति । अस्याः परिशीलनेन चतुर्णामनुयोगानां परिचयं प्राप्तुवन्तु सज्जनाः। अथ आचार्यमहोदया एवमेवान्येषामपि जैनागमानां विशदव्याख्यानेन श्वेताम्बराणां स्थानकवासिनां महोपकृति विधाय यशस्विनो भविष्यन्तीति । पञ्चनप्रान्तान्तर्वति-लुध्यानामण्डल-स्थानकवास्तव्यो जैनमुनिरुपाध्याय आत्मारामः। विक्रमान्दः २००२, मार्गशीर्षशुक्ला प्रतिपत्, शुभमस्तु ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 801