Book Title: Abhidhan Chintamani Kosh
Author(s): Vijaykastursuri
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 844
________________ पञ्चवर्गपरिहारनाममाला । शौरिविश्वेश्वरो राहु-बलिवैरी' हलायुधे । २ 2 १ हली वल : सीरशयो लक्ष्म्यां वारीशसूर्वला ॥२४॥ 3 ४ ७। या सा सरोरुहावासा श्रीः शरीरेश्वरी हरेः । 31 कामे श्रेयोऽसुहृत् श्रीसूः संवरारिश्च तत्सुते ॥२५॥ उपेश गरुडे शौरिवाहो वि-यईश्वरः । ४। अहिवेरी दानवे स्यात् सुरारि-रसुरो गिरि ॥ २६ ॥ १। वाग् वचने च व्याहारो' नामन्याऽऽहाऽऽयौ स्मृतौ । 1 9. आकारणे हवो ग्राम्येऽश्लीलं मङ्गलशंसने ॥२७॥ " 3 १। १। आशः प्रशंसने शंसा विवादे व्यवहारवाक् । " १ कीर्तौ यशोऽथ स्वीकारे चाऽऽश्रवो नर्त्तने भवेत् ॥ २८॥ लास्यें' वंशादिके. ज्ञेयं शुषिरं हसने हसः । १ २ 3 1 १ २ 31 हासो हास्यं च कोपे रुट् रुषा रोषनेऽक्षिवारिणि ॥२९॥ १ २ अस्रमस्र १ हीनिंद्रायां हीर्निद्रायां च संलयः । 1 च लज्जायां संवेशो हृत्प्रसत्तौ च हर्षोऽन्यगुणदूषणे ॥३०॥ भत् । १ असूया तर्क ऊहः स्यात् शक्त १ S I आयासोऽपि च तन्द्रायामालस्यं मानवे तु विट् ॥ ३१ ॥ 3 1 । डिम्भे बालः शिशुः शावः शिशु बाल्य- शैशवे । नटे शैलालि - शैलूषों जरायां विस्रसा मृते ॥३२॥ ૨૮૦૭

Loading...

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866