Book Title: Abhidhan Chintamani Kosh
Author(s): Vijaykastursuri
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 849
________________ २९२ ५ भुवि सर्वसहो--ा सलिलेशाम्बरा रसा । विश्वाऽथ सर्वसस्यायां धरायामुर्वरा विषयों जिनमन्दिरे । १ २ 3 1 वास आलय आश्रयः ॥ ६८ ॥ इरिणे तूषरं देशे १ 1 १ विहारो भवने शाला पञ्चवर्ग परिहारनाममाला | १ देहल्यामुम्बर: 1 कोणेऽि 1 पुरे वेश्याश्रयो वेशः पक्कणे I खरकुट्यां तुं शिल्पा ( ? ) स्याद् मण्डपे तु 1 1 अहार्य - शैल सुवेल : * तद्भेदे स्वः शैलो हि सुराहार्यः पाषाणे तु · मता ।। ६७ ।। · शबरालयः । विशाश्रयः' शिलाऽभिघा । स्तम्भाद्यधः काष्ठे कपाटेऽररमररिश्च धराधरे ॥ ७० ॥ २ 1 ॥ ६९ ॥ १ उज्जयिन्यां विशाला स्यात् सरोबन्धे तु संवरः ॥ ७२ ॥ १ कनकाचले । 1 शिला स्मृता ॥ ७१ ॥ २ 1 ' आलि - रुंछे शिल: क्षेत्रभेदे त्रैहेयमुच्यतेः । 1 व्यं यं च शालेयं प्राकारे साल इष्यते ॥ ७३ ॥ हृल्यं १ 1 स्थाल्यामुषाऽथ वार्द्धान्यां चाऽभ्रष्ट्रेऽम्बरीषवाकू । 1 २ शरावश्व तीक्ष्णे लोह - मयस्तथा ॥ ७४ ॥ वर्द्धमाने शैलसारं शिलासरं ताम्रे शुल्वं भुजङ्गमे । सीसं रूपये शशी हंस: पुणि स्याच्च सिंहलम् ॥ ७५ ॥ * त्रिकूटाचले ।

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866