Book Title: Abhidhan Chintamani Kosh
Author(s): Vijaykastursuri
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 853
________________ पञ्चवर्ग परिहारनाममाला । कृष्णजानौ मनाग्पीते चोलाहः शुभ्रकेसरे । 1 पाण्डुपुच्छे तु वोल्लाहो वेगसरे च वेसरः ॥ १०३ ॥ २९६ ។ 1 १ 1 सृगाले हरवः क्रोष्ट्यां शिवा स्याद वानरे हरिः । मृगभेदे भवेद्ऋश्यो रोहिषः संवरोऽपि च ॥ १०४ ॥ शल्यके शैलल: शल्य - स्तच्छलाकाभिधा शलम् । २ शललं मूषिकारातौ विलालो १ 1 9 1 शश आखौ वृषः सर्वे विषवाहो विलेशयः । 3 अहूस्वलोलो व्यालोऽहि-र्वाग्बाश्याऽऽशीविषोऽपि च ॥ १०६ ॥ शादरारि - रहीशे चाशीविषाश्य - लगर्दके । वायलोऽजगरे च स्याद् वाहसः शयुरित्यपि ॥ १०७ ॥ अनन्तेऽहीश-शेषौ स्तः सहस्रशिरसा सह । १ भुजङ्गमस्य दंष्ट्राया - माशीः स्याद् नकुलेऽहिहा ॥ १०८ ॥ व्याल्वैरी विहङ्गे च स्युर्वयो - वि - विहायसः । मृदुलोमके ॥ १०५ ॥ पक्षे शरीररुह कं मयूरे वारिवाहसुहृद् बहौ पिच्छे ब 3 १ व्यालवैरिणा ॥ १०९॥ तदीयके । 1 काके च वायसो वल्याहारो वल्याशिना सह ॥ ११० ॥ . हंसस्य दयिता हंसी वter armsपि च । • १ । सारसस्य तु सारस्याऽऽद्रयां शरारिः शुके भवेत् ॥ १११ ॥

Loading...

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866