Book Title: Abhidhan Chintamani Kosh
Author(s): Vijaykastursuri
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 847
________________ पञ्चवर्गपरिहारनाममाला । स्कन्धे बाहुशिरोऽसचं भुजे बाहु हस्ते शयो' रसज्ञायां लोला वक्षसि स्तनयोरुरोरुहौ च शक्रे वीर्य शुक्रे वीर्यं बलं पदे । · अह्नि मूत्रे स्रवो योनौ स्याद् वेरावयवो वलिः ॥ ५० ॥ २ सृणीकायां तु लाला स्यादाऽऽस्यासवश्च सक्थनि । ऊरु र्नितम्बे आरोहो रक्ते 'विस्रम' नृपे ॥ ५१ ॥ १ 1 कर्णे सौरिः शातवाहे हाल: औशी रं शयने शय्याऽलक्ते शिरः खगंशुके वासः कटके मुक्तालतायां हारः स्याद् मञ्जीरे ' च रसावास व उबशो रा उर्वीशो युधिष्ठिरे च शल्यारि रर्जुने- वासवः મૈં . बाया । चाप्युरः ॥ ४९ ॥ १ षण्ढे वर्षवरः शत्रावरिर्वैर्यपि ४. 1 सर्वसहेश्वरः । सर्जरसे रालः स्यात् सर्वरसः १ वरधूपे श्रीवासः पार्थिवभागे सशयनासने । याकोऽवतंसके ॥ ५३ ॥ 1 स्मृतः ॥ ५२ ॥ 9 स्थूलशाटे वराशिः स्यात् सूपकारे तु वल्लवः । · भवेत् । हंस इष्यते ॥ ५४ ॥ २ विरोधे वैरं' मित्रे च वयस्यः सवयाः चासुहृत् ॥ ५५ ॥ 3 I सुहृत् । पौरुषे शौर्य' नेपथ्ये वेषो' दण्डे तु साहसम् ॥ ५६ ॥ - . सुरभिचूर्णके वासः । . बलिः सैन्ये ॥ ५७ ॥

Loading...

Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866