Book Title: Aavashyaksutram Part 03 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 8
________________ आवश्यक हारिभद्रीया ॥४९॥ AAAAAAAA कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्त- २चतुर्विव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाःप्ररूप्याः, तथा चाह- शतिस्तवाचउवीसइत्थयस्स उणिक्खेवो होइ णामणिप्फण्णो । चउवीसइस्स छक्कोथयस्स उ चउविहो होइ ॥१०५६॥ चतुर्विंश| व्याख्या-चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुत-चतुर्विंशतिस्तव तिनि० इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापि चतुर्विशतेः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः॥१०५६॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाहनामं ठवणा दविए खित्ते काले तहेव भावे अ। चउवीसइस्स एसो निक्खेवो छविहो होइ ॥१९०॥ (भा०)। | व्याख्या-तत्र नामचतुर्विशतिर्जीवादेश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दोवा,स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाञ्चित्स्थापनेति, द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दापोदभेदभि-31 नानि,अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशा वा चतुर्विशतिप्रदेशावगाढं वा द्रव्यमिति,कालचतुर्विंशतिः चतुर्विंशतिसमयादय इति एतावत्कालस्थिति वा द्रव्यमिति, भावचतुर्विंशतिः चतुर्विंशतिभावसंयोगाश्चतुर्विशतिगुणकृष्णं वा द्रव्यमिति, चतुर्विशतेरेष निक्षेपः षड्डियो भवति' षट्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः ॥ १९० ॥ उक्का चतुर्विशतिरिति, ॥४९॥ साम्प्रतं स्तवः प्रतिपाद्यते, तत्रPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 552