Book Title: Aavashyaksutram Part 01 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 5
________________ ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं श्रीमद्भवविरहहरिभद्रसूरिप्रणीतवृत्तिसमवेतं श्रीआवश्यकसूत्रम्. 86 श्रीगणधरेन्द्रो विजयतेतराम्. प्रणिपत्य जिनवरेन्द्र, वीरं श्रुतदेवतां गुरूंन साधून् । आवश्यकस्य विवृति, गुरूपदेशादहं वक्ष्ये ॥१॥ अनेनाभीष्टदेवतास्तवः (अभियुक्तैरिज्यते इत्यभीष्टः ) जिनाः अवधिजिनादयस्तेषु वराः केवलिनस्तेषामिन्द्रः. २ अनेनाभिमतदेवतास्तवः (अभिमन्यते विघ्नविघातकत्वेनेत्यभिमता शासनदेवतादिः)३ श्रुताधिष्ठात्री देवता श्रुतदेवता, श्रुतरूपा देवता श्रुतदेवतेतिविग्रहे तु नाभिमतदेवतात्वं किन्तु अधिकृत तदेवतात्वं स्यात्, अस्या ज्ञानावरणीयक्षयोपशमसाधकत्वेन प्रणिपातो नानुचितः, "सुयदेवये" त्यादिवचनात् । अनेनाविरतत्वेऽपि श्रुतदेवतायाः स्तवनीयता ज्ञापिता, मिथ्यात्वापादनं तु सिद्धान्ताचरणोभयोत्तीर्णमेव ४ अनेनाधिकृतदेवतास्तवः (शास्त्रप्रणेतृत्वेनाधिक्रियते इत्यधिकृता). ५साधुत्वाव्यभिचारादुपाध्यायवाचनाचार्यगणावच्छेदकादयः. Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.oroPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 514