Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
॥ ७ ॥
व्याख्या - अर्थाभिमुखो निर्यतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकं, विनयादिपाठात् अभिनि| बोधशब्दस्य " विनयादिभ्यष्ठगू” ( पा० ५.४-३४ ) इत्यनेन स्वार्थ एव ठक्प्रत्ययो यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकं, अवग्रहादिरूपं मतिज्ञानमेव, तैस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिवुध्यते वाऽनेनेत्याभिनिबोधिकं तदावरण कर्मक्षयोपशम इति भावार्थ:, अभिनिवुध्यते अस्मादिति वाऽऽभिनिबोधिकं तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकं, | आभिनिबोधिकं च तज्ज्ञानं चेति समासः । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुत कारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरण क्षयोपशम इत्यर्थः श्रूयतेऽस्मादिति वा श्रुतं, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतं शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात् श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वनयोरेव तुल्यकर्क्षतो|द्भावनार्थः, स्वाम्यादिसाम्यात्, कथम् ?, य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य " जत्थ मइनाणं तत्थ सुयणाण'
,,
१ पदार्थनान्तरीयकः. २ नियतविषयं नतु द्विचन्द्रादिवत् ३ प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्राकू प्रकाशकम् ४ एकत्वात् कर्तृकर्मैक्यात्. ५ ' भावाकर्त्रीः' इत्यभिनिबोधशब्दनिष्पत्तौ प्राग्वदाभिनिबोधिकशब्दनिष्पत्तिः, कर्तरि तु लिहादित्वादच्, ६ बहुलवचनात् कर्मादिध्वपि को नपुंसके, प्राभृतज्ञो द्रव्यमिति भव्यमाहेतिवचनात्प्राभृताद्वा निष्पत्तिरेवमन्यत्राप्यूह्यम् ७ ज्ञानद्वयानन्तरं चस्त्र पाठात् ८ तुल्यपक्षतोद्बोधनाय. * कृदन्तन्युत्पत्तये, उपसर्गावत्र विशेषको धातोः + प्रकाशकमती + भिन्नत्वाशङ्कापनोदाय | ०कर्म० १-४.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥ ७ ॥
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 514