Book Title: Aavashyaksutram Part 01
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
नावश्यक
नुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृहणीयात् ?, अतो मङ्गलमिदं शास्त्रमितिका |हारिभद्रीथ्यते । आह-यद्यपि मङ्गलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मङ्गलरूपत्वात् स्वकार्यप्रसाधनाया- यवृत्तिः
विभागः१ लमेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात् , इह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् , तथाहि-साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्ध्यैव गृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य तत्कार्यप्रसाधको भवति, यदा तु न5 तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गल-टू बुद्धेःप्राणिनो मङ्गलकार्यकृत्प्रामोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात् , मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्तकत्वादिति, तथाहि-यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्तते ततस्तत्फलमासाद-15 यति, न पुनरकाञ्चनं सत्काञ्चनबुद्ध्या, नाप्यतद्धद्ध्येति । मङ्गलवयापान्तरालद्वयमित्यममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा
सिद्धस्य कथनम्. २ इष्टनमस्कारादिमशालविधानद्वाराऽनूचते. ३ शास्त्रम्. ५ अन्यनमस्कारादिमकालनिरपेक्षत्वेन. ५ निर्विघ्नपारगमनादि. ६ मङ्गलरूपस्यापि मङ्गलकरणे. ७ मङ्गलकार्यकृत्. ८ 'नोआगमओ भावो सुविसुद्धो खाइयाइओ त्ति (वि० ४९ गाथा) वचनाक्षायिकादिभाववतो यतेमङ्गलता.
सरया प्रधानमनलतासंपादनेति १२ मङ्गलबुङ्या. १३ मङ्गलकार्यकृत्. १४ मङ्गलबुङ्ख्या
॥ ३ ९ लोकोत्तरतत्त्वप्राप्तिमत्ताज्ञापनाय. १० आसन्नसिद्धिताज्ञापनाय.
॥ गृह्यमाणं मङ्गलभूतमपि मङ्गलकार्यकृत्. १५ मङ्गलबुद्धमंगलकार्यकृश्वे. १६ अमङ्गलस्य. १७ स्वरूपेण मङ्गलस्थापि तथात्वापत्तराह मालेति १८ चो विशेषार्थः १९ मङ्गलस्वेति २० विघ्नविध्वंसादि. २१ सुवर्णकार्य दारिद्यनाशादि. २२ काञ्चनकार्यकृद्भवतीति शेषः २३ काञ्चनमपि काननकार्यकृत् भवतीतिशेषः २४ मङ्गलं मङ्गलबुज्या गृह्यमाणं तत्कार्यकृतितिनियमे.. तस्य च १-३-४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 514