Book Title: Aavashyaksutram Part 01 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 8
________________ आवश्यकनादिपरिज्ञानात् शास्त्रादौ प्रयोजनाद्युपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतत्वात तंदपन्यासोप हारिभद्रीपत्तेः। प्रेक्षावतां हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगतशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः | यवृत्तिः ॥२॥ प्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत् , न, संशयविशेषस्य प्रवृत्तिहेतुत्वदर्शनात् , कृषीवलादिवत् , इत्यलं प्रसङ्गेन । विभागः१ साम्प्रतं मङ्गलमुच्यते-यस्मात् श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च--"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वॉपि यान्ति विनायकाः॥१॥” इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतत्वात् श्रेयोभूत एव, तस्मात्तदोरम्भे विघ्नविनायकाद्युपशान्तये तत् प्रदर्यत इति । तच्च मङ्गलं शास्त्रादौ मध्ये अवसाने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत् , न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाम विनेया विवक्षितशास्त्रार्थस्याविनेन पारं गच्छेयुः ?, अंतोऽर्थमादिमङ्गलोपन्यासः, तथा से एव कथं नु नाम तेषां स्थिरः स्याद् ? इत्यतोऽर्थ मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्यअवि|च्छित्त्या उपकारकः स्याद् ? इत्यतोऽर्थ चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र "आभिणिबोहियणाणं, सुयणाणं शास्त्रारम्भे. २ प्रयोजनादेरुपन्यासस्य युक्तियुक्तत्वात्. ३ केवलशास्त्रस्य मूकत्वात् शास्त्रार्थस्येति, ४ प्रयोजनादेः ५ अनिष्टाननुबन्धीष्टसिद्धिसंशयस्य नियुक्तिकृता साक्षादक्तत्वात्. ७ पृथगवतारणा. ८ महान्तो विनाः (पूर्वपदलोपादू विघ्ननायकाः)९ नियुक्तिरूपः १० कल्पत्वात्. ११ आवश्यकानुयोगा-3 रम्भे.१२ विघ्नेशानामादिना मध्यानां. १३-१४ शाखस्येत्यध्याहार्यम्. १५ तपोवनिर्जरार्थत्वात्. १६ निर्विनसमाप्तिस्थैर्याव्यवच्छित्तिनिमित्तकेति. १७ मङ्गलप्रयोजनस्य शास्त्रेण साधनात्प्रयोजनान्तराभावादित्यर्थः १८ "विभक्तिथमन्ततसाद्याभाः" इति तसन्तमव्ययं, तथा चैतदर्थमिति. १९ शास्त्रार्थः २० विनेयानाम्. २१ उपन्यास इति. + शास्त्रस्यादौ १-१ इत्यतः 6-४ मङ्गलमित्येतावदेवापशान्तये तत् प्रदश्यहति । आवश्यकानयोगवासि बहुविघ्नानि Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 514