Book Title: Aatmbodh Rasayanam
Author(s): Dharmdhurandharsuri, Pradyumnavijay
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 154
________________ આત્મબેયરસાયનમ [१४] रम्यं रूपं नयननलिन स्मेस्यत् सूर्यरूप, . तस्मिन् जीवः पतति पतगः प्राणहारिप्रदीपे । यस्तद् दृष्ट्वा नियमयति हि स्वेन्द्रियं स्वात्मरूपे संसाराब्धेर्भवति स परं पारगो निर्विकारः ॥११॥ स्वरमधुरवं श्रावं श्राई मनोभवमोहितो, हरिणमरणं प्राप्नोत्या मा विकारनिराकृतः । श्रवणमवनं सच्छालाणां करोति हितं च यः, स शिवमशिवं छित्वा सद्यो वृणोति सनातनम् ॥१२॥ भवभृतां हृदयोदयकारणं, वरविरोधकमूलनिवारणम् । वितरणं तरण भववारिधेजयति धर्मचतुष्कपुरष्कृतम् ॥१३॥ अहीनोऽहीनाङ्गः खजति सदनत्याशु विपिन विष पीयूषत्वा ! मृगति च मृगाणामधिपतिः । अलज्ज्वालो ज्वालो जलति जलधिपदति तं विशुद्ध' यः शीलं वहति सुहितं देवमहितम् ॥१४॥ घत: पर नास्ति विशुद्धमङ्गल दुरभ्तविघ्नानलमाशने जलम् । जिनेश्वरैरात्महिताय देशित ..तपो विधत्ता तदहो योदयम् ॥१५॥ मैत्र्यादिसद्भावनया विशोधितः, संस्कारितो भावनपञ्चपञ्चकी।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162