Book Title: Aatmbodh Rasayanam
Author(s): Dharmdhurandharsuri, Pradyumnavijay
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
આત્મબોધરસાયનમ
[ १४७ ]
भमृतमपि विहाय जीवितेच्छुः,
पिबति विषं विनिपातद्विपाकम् ॥२२॥ स्तेयमत्र निजशर्मणे जनो
. दूरतोऽनिशमभीप्सति त्वरम् । बन्धनं निधनमाप्नुते परं दूरतस्त्यज सदा तदाश्वदः
॥२३॥ बलिनो गुणिन: स्थिराशया,
_ वररूपाः परमे पयि स्थिताः। : प्रभवन्ति जनाः सदादराद्
विमलब्रह्मगुणाश्रयाद् भुवि ॥२४॥ सुचक्रगमनाऽस्थिराद्विषमचारदुर्दर्शनाद्,
ग्रहान्ननु परिप्रहानवमराशिनित्यस्थितेः । सदा सुहितमानसो हतलसन्महालालसो
बिभेति न कदाचनश्रुत जिनागमः सत्तमः ॥२५॥ इदं पायं पायं सरसममृते पुण्यमयनें,
सदात्मानं बोधं नयतु नयशोधं विनयतः । जन: श्रेयस्कामः प्रशमशमसद्धर्मदधुर
धरस्वाद्वादार्थ स्वहितचरितार्थ विदधतात् ॥२६॥ ॥ इति श्री आत्मबोधरसायनम् ।।

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162